SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||१२९|| दीप अनुक्रम [१५१] मूलं [ १५१] मुनि दीपरत्नसागरेण संकलित पिण्डनिर्यकमलयगि यावृत्तिः ॥ ५० ॥ “पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः) --> “निर्युक्तिः [१२९] + भाष्यं [ २२...] प्रक्षेपं " ८० + आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः अधोऽधःकर्म अधः कर्म्म, अत्र विशुद्धेभ्यः संयमादिस्थानेभ्योऽघोऽधस्तरामागमनम् आत्मानं हन्तीत्यात्मनामति, अत्र चरणाद्यात्मविनाशनं, परकर्म्य आत्मकर्म क्रियते इत्यात्मकर्म्म, अत्र परकर्म्मण आत्मसम्बन्धितया करणं, तस्त्रेऽत्र संशयो, यथा व्युत्पत्तिनिमित्तं पृथक् पृथग भिन्नमेवं प्रवृत्तिनिमित्तमपि पृथक् पृथग् भिन्नं यथा घटपटशकटादिशब्दानां, किंवा न यथा घटकलशकुम्भादीनामिति, अत्र आहा अहे य कम्मे इत्यादावक्षरयोजना प्रागिव भावनीया ॥ एवं परेण प्रश्ने कृते सति शिष्यमतिमागरभ्याधानाय सामान्यतो नामविषयां चतुर्भङ्गिकामाह- एगहा एगवंजण एगड्डा नाणवंजणा चैव नाण्ड एगवंजण नाणहा वंजणानाणा ॥ १३० ॥ व्याख्या—इह नामानि जगति प्रवर्त्तमानानि कानिचिदुपलभ्यन्ते एकार्थानि एकव्यञ्जनानि कानिचिदेकार्थानि नानाव्यञ्जनानि, * कानिचिन्नानार्थानि एकव्यञ्जनानि कानिचित्पुनर्नानार्थानि नानाव्यञ्जनानि ॥ अस्या एव चतुर्भङ्गिकायाः क्रमेण लौकिकनिदर्शनानि 5 गाथाद्वयेनोपदर्शयति दिहं खीरं खीरं एगह एगवंजणं लोए। एगहं बहुनामं दुद्ध पओ पीलु खीरं च ॥ १३१ ॥ गोमहिसिअाखीरं नाडं एगवंजणं नेयं । धडपडकडसगडरहा होइ पिहत्थं पिनामं ॥ १३२ ॥ व्याख्या – इह सर्वत्रापि जातावेकवचनं, ततोऽयमर्थः – एकार्थानि एकव्यञ्जनानि नामानि लोके प्रवर्त्तमानानि दृष्टानि, यथा क्षीरं क्षीरमिति, इयमत्र भावना - एकत्र कचिदृहे गोदुग्धादिविषये क्षीरमिति नाम महत्तमुपलब्धं तथाऽन्यत्रापि गोदुग्धादावेव विषये Eaton Internation For Pralkata Use Only ~103~ आधाकुमैंकार्याः ॥५०॥
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy