________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः)
मूलं [१] .→ “नियुक्ति: [१] + भाष्यं ] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
श्रीपिण्ड-
प्रत गाथांक नि/भा/प्र
||५||
चतुर्णा निक्षेपस्य-चतुष्करूपस्य निक्षेपस्य नियमेन-अवश्यतया सम्भवोऽस्ति, ततस्तमेव पदककमिह निक्षिपामि-पदकरूपमेव निक्षेपं घरू- नियुक्तिः पयामि, तस्मिन् प्ररूपिते तस्यापि चतुष्करूपस्य निक्षेपस्य प्ररूपितत्वभावादिति भावार्थः । प्रतिज्ञातमेव निहियति
नाम ठवणापिंडो वे खेत्ते य काल भावे य। एसो खलु पिंडस्स उ निक्खेवो छबिहो होइ ॥ ५ ॥
व्याख्या-'नाम' ति नामपिण्डः स्थापनापिण्ड: ' द्रव्ये ' द्रव्यविषयः पिण्डो द्रव्पपिण्डा, द्रव्यस्य पिण्ड इत्यर्थः, तथा 'क्षेत्रे क्षेत्रस्य पिण्डः, एवं कालपिण्डो भावपिण्डव, 'एप:' अनन्तरोक्तः खलु 'पिण्डस्य' पिण्डशब्दस्य निक्षेपो भवति ।। तत्र नामपिण्डस्य | व्याख्यानाय स्थापनापिण्डस्य तु सम्बन्धनायाह
गोणं समयकयं वा जं वावि हवेज तदुभएण कयं । तं विति नामपिंडं ठवणापिंडं अओ वोच्छं॥६॥
व्याख्या-इह यत् पिण्ड इति वर्णावलीरूपं नाम स नामपिण्डः, नाम चासौ पिण्ड नामपिण्ड इति ध्युत्पते।, नाम च चतुद्धों तयथा-गौर्ण समय तदुभयजमनुभयजं च, तत्र गुणादागतं गौणम , अथ कोऽसौ गुणः । कथं च तत आगतम्, उच्यते, इद शब्दस्या व्युत्पत्तिनिमिर्च योऽयों यथा ज्वलनस्य दीपनं 'ज्वल दीप्ता' विति वचनात स गुणः, गुणवेद परतत्रो विवक्षितो न पारिभाषिको रूपादिः, तेन यद्यच्छन्दस्य वस्तुनि प्रवर्त्तमानस्य व्युत्पत्तिनिमिचं द्रव्यं गुणः क्रिया वा स गुण इत्यभिधीयते, तत्र द्रव्यं व्युत्पचिनिमित्त शृङ्गी दन्ती विषाणीत्यादी, गुणो जातरूपं सुवर्ण स्वादुरसा श्वेत इत्यादी, क्रिया तपनः श्रमणो दीपो हिंस्रो ज्वलन इत्यादी, जातिया नाम्नो व्युत्पत्तिनिमित्तं न भवति, किन्तु प्रवृत्तिनिमित्तं यथा गोशब्दस्य गोजातिः, तथाहि-गोशब्दस्य गमनक्रिया व्युत्पत्तिनिमित, न॥ गोवं, गच्छतीति गौरिति व्युत्पत्तेः, केवलमेकार्थसमवायवलादूमनक्रियया सुरककुदलालसानादिमच प्रवृत्तिनिमित्तमुपलक्ष्यते इति ग
दीप अनुक्रम
'पिण्ड'स्य षड् निक्षेपा:
~9~