SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||४६|| दीप अनुक्रम [१३२] Eturation “ओघनिर्युक्ति”- मूलसूत्र - २/१ (मूलं + निर्युक्तिः +वृत्तिः) → मूलं [१३२] मुनि दीपरत्नसागरेण संकलित “निर्युक्तिः [ ८३...] + भाष्यं [ ४६ ] + प्रक्षेपं [ ३...]" ८० आगमसूत्र - [४१/१] मूल सूत्र -[२/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः तह जिणवराण आणं अइकमंता पमायदोसेणं । पार्वति दुग्गइपहे विणिवाय सहस्सकोडीओ ॥ ४६ ॥ ( भा० ) यथा नरपतेराज्ञामतिक्रामन्तः प्रमाददोषेण - अज्ञानदोषेण प्राप्नुवन्ति बन्धो निगडादिभिः वधः - कशादिताडनं रोधोगमनस्य व्याघातः छेदो हस्तादेः मरणावसानानि दुःखानि प्रामुचन्ति यथा तथा जिनवराणामाज्ञामतिक्रामन्तः प्रमादः - अज्ञानं स एव दोषस्तेन प्रामुवन्ति दुर्गतिपथे विनिपातानां - दुःखानां सहस्रकोटीः । इदानीं द्वितीयोपनयोपदर्शनायाहतित्थगरवयणकरणे आयरिआणं कथं पए होइ। कुज्जा गिलाणगस्स उ पदमालि जाव बहिगमणं ॥ ४७ ॥ भा०) तीर्थकरसंबन्धिवचनकरणे- वचनानुष्ठाने आचार्याणां 'कृतं पर'त्ति 'प्रागेव' पूर्वमेव कृतं भवति । यस्मादेतदेवं तस्माकुर्याद् ग्लानस्य प्रतिजागरणं साधुः कियन्तं कालमत आह- 'पढमालिअ जाव बहिगमणं ति यावत्प्रथमालिकामानेतुं समर्थो जातः यावच्च वहिर्गमनक्षमो जात इति ॥ तथा जड़ ता पा सत्थोसण्णकुसील निण्हवगाणंषि देसिअं करणं। चरणकरणालसाणं सम्भावपरंमुहाणं च ॥४८॥ (भा०) यदि तावत्पार्श्वथावसन्नकुशीलास्तेषां तथा सद्भावः- तत्त्वं सम्यग्दर्शनं ततः पराङ्मुखाः, के ते ?, निह्नावकास्तेषाम्, अथवा 'चरणकरणालसाणं' अत एव सद्भावपराङ्मुखानां केषां ? - सर्वेषामेव पार्श्वस्थावसन्नकुसीलनिहवकानां यदि ताव - त्कर्त्तव्यं प्रतिपादितं तत इतरेषां नितरामेव । एतदेवाह किं पुण जयणाकरणुञ्जयाण दंतिंदिआण गुत्ताणं । संविग्गविहारीणं सवपयतेण काय ॥ ४९ ॥ ( भा० ) For Pass Use Only ~96~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy