________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१३०] → “नियुक्ति: [८३...] + भाष्यं [४३] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
नियुक्तिः
प्रत गाथांक नि/भा/प्र ||४३||
श्रीओघ- द्रोणीया वृत्तिः
ज्ञाप्राधान्य
॥४६॥
राया एगदिवस एहिति, ता किरणो सचित्रकोज्ज्वलसुन्दरगृहेण?, एवं तेहि रणो कायमाणं कयं,भोइअस्स उरम्म चाउ- वयावृत्त्यसालं निम्मविरं । राया आगतो पेच्छति कयवंदणमालादिशोभि भौइयगिह चाउस्सालं, ततोहितो पहावितो, ततो तेहिं 3 भणि-भगवंत! एस तुम्हमावासो, इमो तुझंति, ता कस्स एसो?, भोइयस्स, ततो रण्णा रुद्रेण भोइयस्स गामो हडो गामोवित दंडिओ।एथयि जहा भोइओ तहा आयरिआ,जहा नरवई तहा तित्थयरो, जहा कुटुंबी तहा साहू । अमुमेवार्थमाह-दृष्टान्तो ग्रामभोगिकनरपतिना यात्रोद्भहदारुणा (बोद्गते भोजिके दण्डिके च तृणेन दारुणा च)पूर्वकृतेन-पूर्वचिन्तितेन यत्कृतं गृहमिति।
४६ रण्णो तणघरकरणं सचित्तकम्मं तु गामसामिस्स । दोण्हपि दंडकरणं विवरीयऽपणेणुवणओ उ॥४४॥ (भा०)
राज्ञस्तृणगृहं कृतं सचित्रकर्म च ग्रामस्वामिनः, 'द्वयोरपि ग्रामेयग्रामस्वामिनोर्दण्डकरण-दण्डः कृतः। एवं तीर्थकराज्ञातिक्रमे द्वयोरप्याचार्यसाध्वोः संसारदण्ड इति । 'विवरीयऽण्णेणुवणओ'त्ति उक्ताद्योऽन्यः स विपरीतेनान्येनाख्यानके-15 नोपनयः कर्तव्यः । अण्णेहिं गामेलएहिं चिंतिअं-एअं भोइयस्स सुन्दरतरं कयल्लयं घरं, एवं व नरवइस्स होइ, गए| णरवइंमि भोइयस्स चेव होहित्ति, भोइयस्सवि तणकुडी कया, राया पत्तो दिहं भणति-कहं भो एगदिवसेण भवणं कयं !, ते भणंति-अम्हेहिं एवं कर्य, एवं दलियं भोइयस्स आणीय, तेण तुज्झ घरं कर्य, भोइयस्सवि तणकुडी कया, ताहे रण्णा तुडेण सो गामो अकरदाओ कओ, भोइओऽवि संपूइओ, अन्नो असे गामो दिण्णो । एवं तित्थयराणमाणं करतेण कया : चेव आयरिआणं । अथ प्रथमोपनयोपदर्शनायाहजह नरवइणो आणं अइकमंता पमायदोसेणं । पावंति बंधवहरोहजिमरणावसाणाई ॥ ४५। (भा०)
दीप अनुक्रम [१३०]
॥४६॥
~ 95~