SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१३६] .→ “नियुक्ति: [८४] + भाष्यं [४९] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत | भिक्षया गाथांक नि/भा/प्र ||४९|| शाआधा किं पुन:-किमुत यतनाकरणे उद्यता:-उद्युक्तास्तेषां दान्तेन्द्रियाणां गुप्तानां मनोवाकायगुप्तिभिः संविनविहारिण-दसवैयानियुक्तिः द्रोणीया उद्यतविहारिणो मोक्षाभिलाषिण इत्यर्थः, तेषां सर्वप्रयलेन कार्यम् ? । किं पुनः कारणमेतावन्ति विशेषणानि क्रियन्ते । भा.४७-४९ वृत्तिः एकस्यैव युज्यमानत्वात्तत्र, तथाहि-यद्येतावदुच्यते-यतनाकरणोधतानामिति, ततः कदाचिन्निलवका अपि यतनाकर-18 राणोचताः स्युः, अत आह-दान्तेन्द्रियाणां गुप्तानां चेति, तेऽपि च दान्तेन्द्रिया गुप्ताः कदाचिल्लाभादिनिमित्तं भवेयुरत M व्याघात: ॥४७॥ उक्त-संविनविहारिणो ये, तेषामवश्यं कर्त्तव्यमिति । उक्तं ग्लानद्वारम् , अथ सम्झिद्वारं संबन्धयन्नाह नि.८४-८५ एवं गेलनहा वाघाओ अहहयाणि भिक्खट्ठा । वहयग्गामे संखडि सनी दाणे अभहे अ ॥ ८॥ एवं ग्लानार्थ 'व्याघातो' गमनप्रतिबन्धस्तस्य स्यात् , 'अथे त्यानन्तर्ये, इदानी भिक्षार्थ गमनविघातो न कार्य इत्यध्याहारः, अथवाऽन्यथा-एवं तावत् ग्लानार्थ गमनव्याघात उक्तः, इदानी भिक्षार्थ यथाऽसौ स्यात्तथोपदयते-'वइयग्गामे || संखडि सन्नी दाणे य भद्दे'त्ति, ब्रज इति-गोकुले तस्मिन् भिक्षार्थं प्रविष्टस्य गमनविघातः स्यात्, ग्रामः-प्रसिद्धः संखडी-18 प्रकरणं सम्झी-श्रावकः 'दाणे'त्ति दानश्राद्धकः 'भद्दे अत्ति भद्रकः साधूनां, चशब्दान्महानिनादकुलानि । एतेषु प्रतिव|ध्यमानस्य यथा गमनविघातस्तथाऽऽह-- उत्त्तणमप्पत्तं च पडिफाछे खीरगहण पहगमणे । बोसिरणे छकाया धरणे मरणं दवविरोहो ॥ ८॥ स हि अनुकूल पन्धानमुत्सृज्य उद्वर्त्तते-यतो प्रजस्ततो याति, बजे च प्राप्तः सन् अप्राप्तां वेलां 'प्रतीक्षते' प्रतिपाल-6॥४७॥ यति, ततश्च 'खीरगहण'त्ति तत्र क्षीरग्रहणं करोति, क्षीराभ्यवहारमित्यर्थः, 'पहगमणत्ति पीते क्षीरे पधि गमनं करोति ।। दीप अनुक्रम [१३६] CRASARAGACASS ~97~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy