________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१२२] → “नियुक्ति: [८३...] + भाष्यं [३६] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||३६||
CHECSCkCRACK
ढके ददाति, अथ तस्य तन्नास्ति, ततः 'अप्पणो पाए' आत्मीये पात्र एव ददाति, ततश्च पुनरप्याचार्यसमीपं ब्रजति, गत्वा इदं ब्रवीतिकिंकीरउ ? जाणसि अतरंति सदेत्ति वच्च तं भंते! निद्धम्मान करेंती करणमणालोइयसहाओ ॥३७॥ (भा०) 81 हे आचार्य ! ग्लानस्य किमन्यत्क्रियते ?, आचार्योऽप्याह-जं जाणसित्ति यजानासि तदेव कुरु, पुनश्चासौ ग्लानस
मीपं गच्छति, 'अतरतो'त्ति ग्लानोऽपि बक्ति-भगवन् ! शठास्ते य एवं त्वां खलीकुर्वन्ति, ब्रज भदन्त ! अस्ति में परिचाभरकाः, एवं चोक्के व्रजति । 'निम्मा न करेंती' अथासौ ग्लान एवमाह-यदुतैते निर्द्धर्मा मम न परिचेष्टां कुर्वन्ति, तत
चासौ साधुः 'करण'ति वैयावृत्य करोति, पुनश्चासौ साधुस्तं ग्लानसमीपमेवं ब्रवीति-'अणालोइय'त्ति अमीषां निर्माणां मध्येऽनालोचिताप्रतिक्रान्तं कथश्चिदेव त्वं नष्ट इति, अत एवमभिधाय तमात्मसहायं कृत्वा प्रयाति ॥ यदा तु पुनःउभओ निम्ममुं फासुपडोआर इयरपडिसेहो। परिमिअदाण विसजण सच्छंदोद्धंसणागमणं ।। ३८ ॥ (भा०) I 'उभो निखम्मेसु' इति यदा ग्लानः शेषसाधवश्च निर्धास्तदा कथं परिचरणां करोतीत्याह-'फासुपडोआर' प्रासुके-13 नानपानेन परिपालनं करोति 'इतर' इति अमासुकं तस्य निषेधः, तेन न क्रियां करोतीत्यर्थः । 'परिमिअदाण'त्ति परिमित-स्वल्पं ददाति येनासौ निविण्णः प्रेषयति, ततः 'विसज्जण'त्ति निर्विण्णः सन् विसर्जयति, गच्छंश्च स साधुः 'सच्छंदो
सण'त्ति सच्छन्दस्त्वमित्येवं 'उद्धंसनां' उडुलनाम्-आक्रोशं करोति, ततो 'गमण ति गच्छति । परियरणा वक्खाणिआ, |'पुषभणिों गिलाणे'त्ति एतदपि व्याख्यातम् । अथ 'पंचण्हवि होति जयणाए'त्ति, एतत्पदं व्याचिख्यासुराह
दीप अनुक्रम [१२२]
~ 92 ~