________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१२१] → “नियुक्ति: [८३] + भाष्यं [३५] + प्रक्षेपं [३...]" .. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः
S
प्रत गाथांक नि/भा/प्र ||८||
दीप अनुक्रम [१२१]
श्रीओष- यतनया-प्रासुकान्नपानेन कर्त्तव्यं प्रतिजागरणमिति, अपिशब्दान्निहवका देवकुलप्रतिपालकाश्च गृह्यन्ते । इयं नियुक्तिगाथा, वैयावृत्त्व नियुक्तिः एतां च भाष्यकृद्व्याख्यानयन्नाह
नि.८२-८३ तेसि पडिच्छण पुच्छण मुहुकयं अधि नस्थि वा लंभो।खग्गूडे विलोलणदाणमणिच्छे तहिं नयणं ॥३५॥ (भा)
वैयावृत्त्यवृत्तिः | 'तेसि पडिच्छण'त्ति तेषां ग्लानप्रतिजागरकसाधूनां प्रतिपालनां करोति, यया दिशा ते साधव आगच्छन्ति, 'पुच्छणत्ति
विधिःभा.
३५-३६ ॥ ततस्तान साधून दृष्ट्वा पृच्छति-एतन्ममामुकेन श्रावकेण दत्तं यदि ग्लानप्रायोग्य ततो गृह्यतामिति, एवमुक्ते तेऽप्याहुः 'सुद्धकय.
अत्थिति सुष्ठ कृतं श्रावकेण अस्ति ग्लानप्रायोग्यं तत्रान्यदपि त्वमेवेदं गृहाण, 'नस्थि बत्ति अथवा एवं भणन्ति-नास्ति | 2 तत्रेदं द्रव्यं किन्त्वन्यत्र लाभो भविष्यति, त्वमेव गृहाणेदम् । अथ ते 'खम्गूडित्ति निधर्मप्रायास्तत एवमाहुः "विडओ-18
लण'त्ति धाडिरेव निपतिता ततस्तद्रव्यं साधुः सकलं ददाति-समर्पयति, तेऽपि च रुपा नेच्छन्ति ग्रहीतुं, ततश्चासौ का'नयणति ग्लानसमीपे तस्य द्रव्यस्य नयनं करोति ॥ इदानीं यद्यसौ समर्थस्ततश्च गच्छत्येव, अधासमर्थस्ततः
पंतं असह करिता निवेयर्ण गहण अहव समणुना। खरगूड देहितं चिभ कमढग तस्सप्पणो पाए ॥३६॥ (भा०) दिन 'प्रान्त' नीरसमायं 'असहू' असमर्थः-क्षुत्पीडितः 'करेत्ता' अभ्यवहत्य ब्रजति । ततश्च तत्र प्राप्तः सन् निवेदनं करोत्या
|चार्याय, सोऽप्याचार्यों ग्लानार्थं 'गहण'त्ति ग्रहणं करोति, कस्य ?, द्रव्यस्य, अथवा 'समणुण्ण'त्ति तस्यैव साधोरनुज्ञां ॥४४॥ करोति, यदुत-भक्षयेदं, ग्लानस्यान्यदपि भविष्यति । अथासावाचार्यः 'खग्गूडो' शठमायो भवेत्तत इदं वक्ति-'देहि त18 |चि' त्वमेव ग्लानाय प्रयच्छ, किं ममानेन, एवं चोक्तस्तेनाचार्येण गत्वा ग्लानसमीपं 'कमढग तस्स'त्ति तदीयके कम
SAREaraturdana
CIPuranorm
~91~