________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [११९] - "नियुक्ति: [८१] + भाष्यं [३४...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||८१||
श्रावक:-'अन्नस्थ अत्थि' अन्यत्र-आसन्नग्रामे विद्यन्ते, ते चेह 'ग्लानकार्ये ग्लाननिमित्तं 'अहिवडंति' आगच्छन्ति प्रायोग्यभक्तादिग्रहणार्थमिति । ततश्च स साधुस्तस्माद्ब्रजति, ब्रजन्तं वा साधुं भोजनादिनाऽऽमन्त्रयति श्रावकः-भगवन् ! प्रथमालिकामादाय व्रज ॥ एवं चाभिहितः स किं करोतीत्याह| सपि न घेत्तवं निमंतणे जं तर्हि गिलाणस्स । कारणि तस्स य तुज्झ य विउलं दवं तु पाउग्गं ।। ८२॥ I 'सर्व' अशेष प्रायोग्यमप्रायोग्यं वा न ग्राह्यं श्रावकनिमन्त्रणे सति, 'जं तहिं गिलाणस्सत्ति यस्मात्तत्र ग्लानस्य गृह्यते | x अतो न ग्राह्यम् , ततः श्रावकः पुनरप्याह-कारणि तस्स य तुज्झ य विउलं दर्ष तु पाजग्गं'ति, 'तस्य' ग्लानस्य 'कारणे|४ ग्लाननिमित्तं तव च कारणे तव निमित्त 'विपुलं' प्रभूतं द्रव्यं शाल्योदनादि प्रायोग्यमस्त्यतो गृह्यतामिति । ततश्चासौ श्रावकस्योपरोधेन गृहीत्वा ब्रजति । जाएँ दिसाएँ गिलाणो ताऍ दिसाएँ उ होइ पडियरणा। पुखभणि गिलाणो पंचण्हवि होइ जयणाए ॥८३॥ __यया दिशा ग्लानस्तिष्ठति तया दिशा 'पडिअरणत्ति प्रतिपालनां करोति साधूनां, अथवा 'पडिअरणत्ति निरूवर्ण-आलो-8 चनं तस्य श्रावकदानस्य करोति, तञ्च परीक्षणं ग्लानप्रतिचारकसाधुदर्शने सति भवति अत उक्त-यया दिशा ग्लानस्तया दिशा 'पडिअरणं ति पुवभणि 'गिलाणे'त्ति पूर्वभणितो ग्लानविषयो विधिद्रष्टव्यः साम्भोगिकासाम्भोगिकस्य ग्लानस्य, किमस्यैव प्रतिचरण कर्त्तव्यं ?, नेत्याह-पंचण्हवि होति जयणाए' पञ्चानामपि-पासत्थोसण्णकुसीलसंसत्तणितिआणं|
दीप अनुक्रम [११९]
GADBACKAGACASS
REaratandana
~ 90 ~