SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [११७] - "नियुक्ति: [७९] + भाष्यं [३४...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||७९|| श्रीओघ- तदभावे मीसेहि-इत्यौपुरिसहिं संबंधीहिं सह गन्तवं, तदभावे असंबंधिणीहिं इत्थीहि, तदभावे पुरिसित्थिमीसेणं (अ)संबंधेणं, नियुक्तिः तदभावे संबंधिपुरिसेहि, तदभावे असंबंधिपुरिसेहि, तदभावे-असंबंधे वर्जिते असति अन्नस्स उवायस्स एगागिाणं णेति || हानि.७९-८० द्रोणीया इदानी चतुर्डामप्युक्तयतनामुपसंजिहीर्घराहवृत्तिः एगबहसमणुण्णाण वसहीए जो अ एगअमणुनो । अमणुन संजईण य अण्णहि एकं चिलिमिलीए ॥८॥ ॥४३॥ एतदुक्तं भवति-एगो समणुनो जे अ बहू समणुन्ना जो अएगो असमणुन्नो एयाणं एगाए चेव वसहीए पडियरणं कायवं, 'अमणुण्ण'त्ति जे अ बहू अमणुना संजया तेसिं ण एकाए बसहीए ठितेहिं पडियरणं कायबं 'संजईण यत्ति संजईण य संभोइयाणं अण्णसंभोइयाण य बहूर्ण अण्णाए वसहीए ठिओ पडियरद्द । 'एक ति एका पुनर्लानामाश्रित्य 'चिलिमिलीए। यवनिकाव्यवधानं कृत्वा एकस्यामेव वसती प्रतिजागरणं करोति । द्रव्यादियतना च सर्वत्रानुगता द्रष्टव्या । "एहिअपारत्तगुणा दोणि अ पुच्छा दुवे अ साहम्मी'त्यादि प्रतिद्वारगाथा व्याख्याता, तद्व्याख्यानाच्च व्याख्यातं पढमगिलाण दुवारं । अथ द्वितीयग्लानप्रतिपादनायाहविहिपुच्छाएँ पवेसो सपिणकुले चेइ पुच्छसाहम्मी । अन्नस्थ अत्थि इह ते गिलाणकज्जे अहिवहंति ॥ ८१॥ ता एवं तस्य ब्रजतः पूर्ववद्विधिपृच्छायां सत्यां परेणाख्यातं, यदुतास्ति श्रावकस्ततः 'पवेसो'त्ति प्रवेशं करोति, क्व-सन्जि*कुले 'चेइय'त्ति यदि तस्मिन् सज्ञिकुले चैत्यानि ततस्तद्वन्दनां करोति । ततः 'पुच्छत्ति पृच्छति तान् श्रावकान्-शोभना यूर्य शीलवतैः १, 'हया पुच्छा साहम्मित्ति साधुस्तत्र प्रविष्टः पृच्छति-किमिह साधर्मिकाः सन्ति उतन, तत्राह दीप अनुक्रम [११७] ~89~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy