SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ॥७७॥ दीप अनुक्रम [११५] भो०८ “ओघनिर्युक्ति”- मूलसूत्र - २/१ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [११५] ● → मुनि दीपरत्नसागरेण संकलित ८० "निर्युक्तिः [७७] + भाष्यं [ ३४... ] + प्रक्षेपं [३...]" आगमसूत्र [४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः निग्रहसमर्थो न भवति ततोऽन्यत्र प्रेषयति, अथ तत्र काचिद् ग्लाना तत उपदेशं ददाति, एवमेतदौषधादि दातव्यमस्याः । अथ तास्तन्न लभन्ते ततः 'दावण'त्ति असावेव दापयति, ग्लानत्वे सत्ययं विधिः । अथासौ स्वयं न जानाति औषधादि दातुं ततो वैद्यं पृच्छति ॥ तह चैव दीवण चक्करण अम्नत्थवसहि जा पदमा । तह चेवेगाणीए आगाढे चिलिमिली नवरं ॥ ७८ ॥ कथं वै पृच्छति ?, 'तथैव' प्राग्वत् 'दीवण'त्ति प्रकाशनं कारणिकोऽहमेकाकी नापशकुनबुद्ध्या ग्राह्यः, 'चउकएणं'ति वैद्येन द्रव्यादिचतुष्के कथिते सति यतना पूर्ववत्कर्त्तव्या, 'अण्णत्थवसहि'त्ति अन्यवसतिव्यवस्थितेन प्रतिजागरणं कर्त्तव्यं, कियन्तं कालं यावदत आह-'जा पढमा' यावत्प्रथमालिका नयनक्षमा संवृत्तेति ततो गच्छति । एवं तावद्वहूनां मध्ये एकस्या ग्लानविधिरुक्तः, इदानीमेकाकिन्या ग्लानविधिमतिदिशन्नाह 'तह चेवेगाणीए' 'तथैव' प्राग्वदेकाकिन्या ग्लानायाः प्रतिचरणविधिः, एतावांस्तु विशेषः यदुतागाढे अतीवापटुतायामेकस्मिन्नाश्रये 'चिलमिलि त्ति यवनिकाव्यवधानं कृत्वा नवरंकेवलं प्रतिचरणमसौ करोति ॥ निक्कारणिअं चमरण कारणिअं नेह अहव अप्पा हे। गमणित्थि मीससंबंधिवज्जए असइ एगागी ॥ ७९ ॥ यदि निष्कारणिकाऽसौ भवति ततः 'चमढण'त्ति प्रवचनोक्तेर्वचनैः खिंसनं करोति, अथासौ कारणिका ततस्तां स्वयमेव नयति, 'अहव अप्पाहे'त्ति अथवा तद्गुरोस्तत्प्रवर्त्तिन्या वा एवं संदिशति यथैतामात्मसकाशे कुरुत, स्वयं च नयतः को विधिरत आह-'गमणित्थिमीस संबंधिवज्जए असइ एगागी' गमणं कायवं इत्थीहिं सह, ताओवि जर संबंधिणीओ होंति, For Parts Only ~88~ rary org
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy