________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||७५||
दीप
अनुक्रम [११३]
श्रीओषनियुक्ति: द्रोणीया
वृत्ति :
॥ ४२ ॥
“ओघनिर्युक्ति”- मूलसूत्र - २/१ (मूलं + निर्युक्तिः +वृत्तिः)
मूलं [११३] ● → मुनि दीपरत्नसागरेण संकलित
“निर्युक्तिः [७५] + भाष्यं [ ३४... ] + प्रक्षेपं [३...]" ८० आगमसूत्र - [४१/१] मूल सूत्र -[२/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
ग्लाने कारणिक एकोऽप्येवमेव द्रष्टव्य इति । अथ निष्कारणिक एको ग्लान इति ततः 'निकारणिअ खरंटण'त्ति निष्कारणिकस्य ग्लानस्य खरण्टणा-प्रवचनोपदेशपूर्वकं परुषभणनमिति, खरण्टितश्च द्वितीय आत्मनः क्रियत इति । ततश्चैवं सङ्घाटके सति 'गमण'त्ति गमनं कर्त्तव्यमिति । साम्भोगिकासाम्भोगिकसंयत एकानेककारणिकनिष्कारणिकयतनोक्ता, | इदानीं साम्भोगिकासाम्भोगिकसंयतीनामेकानेककारणिकीनिष्कारणिक्यादीनां यतना प्रतिपाद्यते-अथ विधिपृच्छया पृष्टे सति तत्र संयत्यः स्युः, ततः को विधिः । इत्याह
Education Internation
समणपबेसि निसीहिअ दुवारवजण अदिपरिकहणं । थेरीतरुणिविभासा निमंतऽणाबाहपुच्छा य ॥ ७६ ॥ श्रमणीप्रतिश्रयप्रवेशे सति वहिः स्थितेनैव निषेधिकी कर्त्तव्या वारत्रयं-द्वारे मध्ये प्रवेशे च प्रविष्टश्च तथा 'दुवारवजण' त्ति द्वारं प्रतिहत्य एकस्मिन् प्रदेशे तिष्ठति, अथ निषीधिकायां कृतायामपि स्वाध्यायव्यावृताभिर्न दृष्टस्ततः परिकथनं कर्त्तव्यं साधुरागत इति, ततः परिकथिते सति साध्वीभिर्निर्गन्तव्यं, तत्र को विधिः १, 'थेरीतरुणविभास'त्ति याऽसौ प्रवर्तिनी सा कदाचित्स्थविरा भवति कदाचिच्च तरुणी, ततो 'विभाषा' विकल्पना, तत्र यदि स्थविरी निर्गच्छति तत आत्मद्वितीयाऽऽत्मतृतीया वा, अथ तरुणी ततः स्थविरीभिस्तिसृभिश्चतसृभिश्च निर्गच्छति, ततस्तास्तमासनेन निमन्त्रयन्ति, उपवेशयति, सोऽप्युपविश्य पृच्छति न काचिद्भवतीनामाबाधेति ॥
सिसि सह पडिणीयनिग्गहं अहव अण्णर्हि पेसे । उवएसो दावण्या गेलन्ने वेज्जपुच्छा अ ॥ ७७ ॥ ततस्ताः कथयन्ति अस्त्याबाधा इति, एवं 'शिष्टे' कथिते सति यद्यसौ 'सङ्घः' समर्थस्ततः प्रत्यनीकनिग्रहं करोति, अथ
For Parts Only
~87~
वैयावृत्यं नि. ७४-७७
॥ ४२ ॥
Wwwyor