SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||३९|| दीप अनुक्रम [१२६] श्रीओष निर्युक्तिः द्रोणीया वृत्तिः “ओघनिर्युक्ति”- मूलसूत्र - २/१ (मूलं + निर्युक्तिः +वृत्तिः) “निर्युक्तिः [८३] + भाष्यं [३९] + प्रक्षेपं [३...]" ८० आगमसूत्र [४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः एस गमो पंचण्हवि होइ निवारण गिलाणपडियरणे । फासुअकरणनिकायण कहण पडिक्कामणागमणं ॥ ३९ ॥ ( भा० ) ॥ ४५ ॥ 'एष गमः' एष परिचरणविधिः 'पंचण्हवि' पञ्चानामपि, केपामत आह- 'नियाईणं' आदिशब्दात् पासत्थोसणकुसी४ लसंसत्ताणं, 'गिलाणपडिअरणे'त्ति ग्लानप्रतिचरणे एष विधि:- 'फामुअकरण'त्ति यदुत प्रासुकेन भक्तादिना प्रतिचरणं कार्य, 'निकायण'त्ति निकाचनं करोति, यदुत दृढीभूतेन त्वया यदहं ब्रवीमि तत्कर्त्तव्यम्, 'कहण'त्ति धर्मकथाया, यद्वा * 'कहण'ति लोकस्य कथयति किमस्य प्रत्रजितस्य शक्यतेऽशुद्धेन कर्तुम् । 'पडिकामण'त्ति यद्यसौ ग्लानः प्रतिक्रामति तस्मात्स्थानान्निवर्त्तत इतियावत् ततः स्थानात् 'गमण'ति तं ग्लानं गृहीत्वा गमनं करोति ॥ अथ यदुक्तं 'पंचण्हवि होति जयणाए ति अत्रापिशब्द आस्ते तदर्थमादर्शयन्नाह Jan Educator मूलं [ १२६] ● → मुनि दीपरत्नसागरेण संकलित संभावणेsविसो देउलिअखरंटयजयण उवएसो । अविसेस निण्हगाणवि न एस अम्हं तओ गमणं ॥ ४० ॥ भा० ) संभावनेऽपिशब्दः, किं संभावयति ?-'देउलिअ'त्ति देवकुलपरिपालका वेपमात्रधारिणस्तेऽपि ग्लानाः सन्तः परिचरणीयाः, 'खरंटण'त्ति तेषां देवकुलिकानां खिंसनां करोति, यदुत धर्मे उद्यर्म कुरुत, 'जयण'ति यतनया कर्त्तव्यं यथा संयमलाञ्छना न स्यात् । 'उवएसो'त्ति उपदेशं च क्रियाविषयं ददाति । 'अविसेस'त्ति, न यस्मिन् विषये साधुनिहावकविशेषो ज्ञायते तस्मिन् 'निण्हगाणंपि' निण्हावकानामपि यतनया परिचरणं करोति । अथ निह्वकग्लान एवं ब्रूयात् 'न For Par Lise Only ~93~ वैयावृत्यविधिः भा. ३७-४० ॥ ४५ ॥ wayp
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy