SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१०६] .. "नियुक्ति: [६८] + भाष्यं [३४...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः प्रत गाथांक नि/भा/प्र ||६८|| श्रीओघ- प्रेषयन्ति, अथ तत्र कश्चिद् ग्लानस्तत एवं ब्रवीति-अहमेनं ग्लानं परिचरामीति, ततस्तेऽप्यार-विद्यन्त एव परिचारकाः पृच्छा नियुक्ति एवमभिधाय 'विसजणन्ति तं साधु 'विसर्जयन्ति' प्रेषयन्ति वयमेव भलिष्याम इति । अथ न विसर्जयन्ति, एतच्च अवते-18 नि.६६ द्रोणीया सर्वमन्त्र ग्लानप्रायोग्यमौषधादि लभ्यते, किन्तु तत्संयोजनां न जानीमः, ततः स उपदेश ददाति-इदमौषधमनेन संयोज्य | प्रवेश वृत्तिः नि.६७ देयमिति, अथ त एवं बुवते-औषधान्येवान वयं न लभामहे ततः स साधुर्दापयत्यौपधानि, याचयति वा पाठान्तरं, एव-10 ग्लानवैया॥४०॥ मसाबौषधानि दापयित्वा नजति, अथ त एवमाहुः-औषधसंयोजनां न जानीमो न च लभामहे, तत एष साधुरीपधानि | वृत्त्यं याचित्वा संयोज्य ग्लानाय दत्त्वा मनाक् प्रशान्ते ज्याधौ सति प्रजति । अथ त एचमाहुर्गच्छन्तं साधुम् नि.६८-७० पुणरवि अपंखुभिजा अयाणगा मोस वा भणिज संचिक्खे। उभओऽवि अयाणंता वेळ पुच्छंति जयणाए ॥३९॥ पुनरप्ययं व्याधिः क्षोभ यायात्-प्रकुप्येत् , वयं च न जानीम उपशमयितुं, स च ग्लान एवं यात्-त्वया तिष्ठता अह-181 मचिरात्प्रगुणीभवामि, ततः 'संचिक्खेत्ति सतिष्ठति । अथोभावपि तावागन्तुकवास्तव्यौ न जानीतः क्रियां कर्तुं, तत। | उभावपि अजानन्ती वैद्य पृच्छता, कथं ?-'यतनया' अनन्तरगाथावक्ष्यमाणयेति । सा चैवम् गमणे पमाण उवगरण सउण वाचार ठाण उवएसो। आणण गंधुदगाई उहमणुढे अजे दोसा ॥ ७० ॥ यदि ग्लानो गन्तुं पारयति तत उत्सर्गेण स एव नीयते, अथ न पारयति ततोऽन्ये साधवो वैद्यसकाशे गमनं कुर्वन्ति, ॥४०॥ कापमाणे'त्ति कियत्प्रमाणैर्गन्तव्यं, तत्रैकेन न गन्तव्यं यमदण्डपरिकल्पनात्, न द्वौ यमपुरुषपरिकल्पनात्, न चत्वारो वाहीकपरिकल्पनात्, अतस्त्रिपञ्चसप्तभिर्गन्तव्यं, उक्त प्रमाण, 'उवगरणेत्ति शुक्लवासोभिर्यातव्यं, न कृष्णमलिनादिभिर्या दीप अनुक्रम [१०६] Saintairaton 'ग्लान-वैयावच्च' संबंधी सामाचारी ~83~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy