SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१०३] → “नियुक्ति: [६५] + भाष्यं [३४...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: 90 प्रत 4-90- गाथांक नि/भा/प्र ||६|| 5455 पृच्छायां शङ्का स्यात् , नूनमयं तदर्थी चरितुकामश्च । अथ चैत्यगृहमेव केवलं पृच्छति, ततस्तदभावे वर्गचतुष्टयभावे च 8 तत्प्रभवगुणहानिः स्यात् , तस्माद्विधिना पृच्छेत् । तत्प्रतिपादनायाह गामदुवारम्भासे अगडसमीवे महाणमझे वा । पुच्छेज्ज सयं पक्खा विआलणे तस्स परिकहणा ॥६६॥ | ग्रामद्वारे-ग्रामस्य निष्काशप्रवेशे स्थित्वा पृच्छेत् , अथवा 'अब्भासेत्ति ग्रामाभ्यणे कूपसमीपे वा महाजनस्य समुदाये वा, के ?-स्वक पक्ष, किमत्रास्मत्पक्षोऽस्ति नेति !, यदि परोऽजानन् पृच्छति-को भवता स्वपक्षः इत्येवंविचारणे ततस्तस्याग्रे साधोः परिकथना स्थात्, पञ्चविधोऽस्मत्पक्ष:- चैत्यगृहादि । उक्तं पृच्छाद्वारम् । ततः पृच्छासमनन्तरं यदि चैत्य-12 x गृहमस्ति ततस्तस्मिन्नेव गन्तव्यं, तत्र च कथं गन्तव्यम् , उच्यते निस्संकि थूभाइसु काउं गच्छेज चेइअघरं तु । पच्छा साहुसमी तेऽवि अ संभोइया तस्स ॥१७॥ | पुबद्धं, कंठं । अथ साहम्मिअद्वारमाह-पच्छा साहुसमीति चैत्यगृहानिर्गत्य पश्चात्साधुसमीपं याति, 'तेऽपि' साधवः साम्भोगिकाः 'तस्य' साधो, चशब्दादन्यसाम्भोगिका वा । तत्र यदि साम्भोगिकास्ततः का सामाचारी १, इत्याहनिक्खिविउं किइकम्मं दीवणऽणावाह पुच्छण सहाओगेलण्ण विसज्जणया अविसज्जवएस दावणया ॥१८॥ I 'निक्षिष्य' विमुच्य साधुहस्ते, किम् ?, उपकरण-पात्रकादि, ततः 'कृतिकर्म' बन्दनं करोति, ततश्च 'दीवणति आग- मनकार्याविर्भावनं करोति 'अणाबाहित्ति, अनाबाधा यूयम् ?, एवं पृष्टे सति तेऽष्याहुः-अनाबाधा वयमिति । 'पुच्छण'त्ति ततः साधुरेषमाह-भवद्दर्शनार्थमहं प्रविष्टो ग्राममिदानी व्रजामीत्येवं पृच्छति, ततस्तेऽपि साधवो यद्यस्ति सहायतं दत्वा दीप अनुक्रम [१०३] पनी ~82~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy