SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [९७] → "नियुक्ति: [१९] + भाष्यं [३४...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५९|| दीप अनुक्रम [९७]] श्रीओघ-18 तस्मात् 'सदा' अजस्रं विशुद्ध परिणाममिच्छता सुविहितेन, किं कर्त्तव्यं ?-हिंसायतनानि सर्वाणि वर्जनीयानि || विधिनिषेनियुक्ति प्रयलतः ॥ तथा च धयोरनेद्रोणीया चज्जेमित्ति परिणओ संपत्तीए विमुचई वेरा । अविहितोऽवि न मुच्चइ किलिट्ठभावोत्ति वा तस्स ।। ६०॥ 15 कान्तता वृत्तिः K वर्जयाम्यहं प्राणिवधादीन्येवंपरिणतः सन् संप्राप्तावपि, कस्य ?-अतिपातस्य-प्राणिप्राणविनाशस्येत्युपरिष्टात्संबन्धः, नि.५७-६० तथाऽपि विमुच्यते 'वैरात्' कर्मसंबन्धात् । यस्तु पुनः क्लिष्टपरिणामः सोऽव्यापादयत्नपि न मुच्यते वैरात् ॥ तदेवं गच्छ-18 ग्रामप्रवेश ॥३८॥ नि, ६१ तस्तस्य षट्काययतनादिको विधिरुक्तः, स इदानीं गच्छन् ग्रामादौ प्रविशति, तत्र का सामाचारी , तदर्शनार्थमुपक्रमते-15 पढमविझ्या गिलाणे तइए सपणी चउत्थ साहम्मी । पंचमियंमि अ वसही छठे ठाणहिओ होइ ॥६१ ॥ ट प्रथमद्वारे द्वितीयद्वारे च 'गिलाणे'त्ति ग्लानविषया यतना वक्तव्या, तृतीये द्वारे संजी-श्रावको वक्तव्यः, चतुर्थे द्वारे साधर्मिकः-साधुर्वक्तव्यः, पञ्चमे द्वारे वसतिर्वक्तव्या, पष्ठे द्वारे वर्षाकालप्रतिघातात्स्थानस्थितो भवति । आह-तृतीयद्वारे षडाधिकारा भविष्यन्ति, तद्यथा-"वइअग्गामे संखडि सण्णी दाणे अभद्दे अ"त्ति, ततश्च किमिति संजिन एव केवलस्य 8 ग्रहणमकारि, उच्यते, संज्ञिनोऽतिरिक्तो विधिर्वक्ष्यमाणो भविष्यति अस्यार्थस्य ज्ञापनार्थं संज्ञिग्रहणमेवाकरोत् , अथवा तुलादण्डमध्यग्रहणन्यायेन मध्यग्रहणे शेषाण्यपि गृहीतान्येव द्रष्टव्यानि, आह-मध्यमेवैतन्न भवति, यतः पडमूनि द्वाराणि, उच्यन्ते, नैतदेवं, यतः सप्तमं चशब्दाक्षिप्त महानिनादेति द्वारं भविष्यति, संज़िग्रहणेन मध्यमेव गृहीतमितीयं द्वारगाथा ॥२८॥ नन्वस्यातित्वरिताचार्यकार्यप्रसृतत्वात्कोऽवसरोग्रामादिप्रवेशनेन?, उच्यते, तत्प्रवेशेऽधिकतरगुणदर्शनात्, तथा चाह SACARS M SAREnatant IRamayan ग्रामप्रवेश विधि: ~79~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy