________________
आगम
(४१ / १)
प्रत गाथांक
नि/भा/प्र
॥६२॥
दीप
अनुक्रम [१०० ]
“ओघनिर्युक्ति”- मूलसूत्र - २/१ (मूलं + निर्युक्तिः +वृत्तिः)
मूलं [१०० ] • → मुनि दीपरत्नसागरेण संकलित
“निर्युक्तिः [६२] + भाष्यं [ ३४... ] + प्रक्षेपं [३...]" ८० आगमसूत्र - [४१/१] मूल सूत्र -[२/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
एहि अपारत्तगुणा दुन्नि य पुच्छा दुबे य साहम्मी । तत्येकेका दुबिहा चउहा जयणा दुहेकेका ॥ ६२ ॥ तस्य तत्र ग्राम प्रविशत 'ऐहिका:' इहलोकगुणा भक्तपानादयो भवन्ति, परत्रगुणाश्च ग्लानादिप्रतिजागरणादिकाः, प्रविशतश्च तस्य द्विधा पृच्छा भवति सा च विध्यविधिलक्षणा वक्ष्यमाणा । साधर्मिकाश्च द्विधा - साम्भोगका अन्यसाम्भोगिकाश्च तत्रैकैको द्विविधः, योऽसौ साम्भोगिकः स च द्विविधः कदाचिदेकः कदाचिदनेकः, एवमन्यसांभोगिकेऽपि वाच्यं, 'चउहा जयण'त्ति चतुर्विधा यतना, साम्भोगिकसंयतयतना साम्भोगिकसंयतीयतना च, अण्णसंभोइयसंजयजयणा अण्णसंभोइयसंयतीजयणा चेति । 'तत्थेकेका दुविह त्ति तत्रैकेको भेदो द्विविधः-साम्भोगिकसंयताः- कारणिका निष्कारणिकाश्च, णवरं (एवं) संभोइयसंजइओवि । एवं असंभोइअसंजयावि संजइओघि । अथवाऽन्यथा-'दुवे य साहम्मित्ति संभोइआ असंभोइआ चेति । 'तत्येकेका दुविह'त्ति जे ते संभोइआ ते संजया संजयइओ अ, एवमसंभोइयावि, 'चउहा जयण'त्ति चडविहा जयणा कायचा दवादि ४, 'दुहेकेकरत्ति सा एकैका द्रव्यादियतना द्वेधा-तत्थ दवओ पढमं फासुएण कीरइ, तदभावे अफासुएणवि, खेत्ततो अकयाकारिआसंकप्पिए गिहे ठाइयवं तदभावे उद्घाटनं गृहस्य कपाटादेरपि क्रियते कालतः प्रथमपौरुष्यां प्रासुकं दीयते, अथ तस्यां न लभ्यते ततः कृत्वाऽपि दीयते । भावतः प्रासुकद्रव्यं शरीरस्य समाधानमाधीयते, तदभावे त्वप्रासुकैरपि । इयं द्वारगाथा महती, तत्रैहिकगुणद्वारप्रतिपादनायाह-पडिदारगाहाइहलोइआ पविती पासणया तेसि संखडी सहो । परलोइआ गिलाणे चेहय वाई य पडिणीए ॥ ६३ ॥ 'इहलोइअ'त्ति द्वारपरामर्शः, प्रविष्टस्य तस्यायं गुणो भवति - यानभिसन्धाय प्रवृत्तस्तदीयां कदाचित्तत्र वार्त्ता लभते
For Parts Only
~80~