SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [८५] . "नियुक्ति : [४९] + भाष्यं [३४...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: नि.४७-५२ प्रत गाथांक नि/भा/प्र ||४९|| दीप अनुक्रम [८५]] श्रीओध- जयणमजयणं च गिही सचित्तमीसे परित्तऽणते । नवि जाणंति न यासि अवहपइण्णा अह विसेसो ॥४९॥ संयमादानियुक्तिः I यतनामयतनां च गृहिणो न जानन्ति, क-सचित्तादौ, न च एतेषां गृहिणां 'अवधप्रतिज्ञा' वधनिवृत्तिा, अतत्म रक्षणं द्रोणीया एव विशेषः। वृत्तिः अविअ जणो मरणभया परिस्समभाव ते विवजेइते पुण दयापरिणया मोक्खथमिसी परिहरंति ॥५०॥ ॥३६॥ कण्ठ्या ॥ "अपि च” इति अनेनाभ्युच्चयमाह, नवरं तेत्ति सापायान् पधः। इतश्च साधोः प्राणातिपातापत्तावपि गृहिणा | सह वैधुर्यमित्याह अविसिहमिवि जोगंमि वाहिरे होइ विहुरया इहरा । सुद्धस्स उ संपत्ती अफला जं देखिआ समए ॥५१॥ VI इह 'अविशिष्टेऽपि तुल्येऽपि 'योगे' प्राणातिपातादिव्यापारे 'बाह्ये बहिर्वतिनि भवति 'विधुरता' वैधुर्यं विसदृशता, | इत्थं चैतदभ्युपगन्तव्यम् , इतरथा शुद्धस्य-साधोः 'संप्राप्तिः' प्राणातिपातापत्तिः 'अफला' निष्फला यतःप्रदर्शिता 'समये। दिसिद्धान्ते तद्विरुध्यते, तस्मादेतदेवमेवाभ्युपगन्तव्यं, बाह्यप्राणातिपातव्यापारः शुद्धस्य साधोर्न बन्धाय भवतीति । Pएफमिवि पाणिवहंमि देसि सुमहदंतरं समए । एमेव निजरफला परिणामवसा बहुविहीआ॥५२॥ हा 'एकस्मिन्नपि तुल्येऽपि प्राणिवधे 'दर्शितं' प्रतिपादितं सुमहदन्तरं, व?-समये सिद्धान्ते, तथाहि-यथा द्वी पुरुषी ४|| माणिवधप्रवृत्ती, तयोश्च न तुल्यो बन्धो, यस्तवातीवसंक्लिष्टपरिणतिः स सप्तम्यां पृथिव्यामुत्पद्यते, अपरस्तु नातिसक्किष्टप-| शरिणतिः स द्वितीयनरकादाविति । इयं तावद्विसदृशता बन्धमङ्गीकृत्य, इदानीं निर्जरामङ्गीकृत्य विसदृशतां दर्शयन्नाह REscalini A urary.orm ~ 75~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy