________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [८४] → “नियुक्ति : [४६] + भाष्यं [३४...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||४६||
सवत्थ संजमं संजमाउ अप्पाणमेव रक्विजा । मुच्चइ अइवायाओ पुणो विसोही न पाविरई ॥ ४६॥
'सर्वत्र' सर्वेषु वस्तुषु, किम् ?-संयमरक्षा कार्या, तदभावेऽभिप्रेतार्थसिद्ध्यसिद्धेः, किमेष न्यायः १, नेत्याह-संयमादप्या९त्मानमेव रक्षेत्, आत्माभावेन तत्प्रवृत्त्यसिद्धेः, आत्मानमेव रक्षन् , जीवन्नित्यर्थः, 'मुच्यते भ्रश्यते तस्मादतिपातात्-हिंसादि
दोपात्, किं कारणम् !, उच्यते, अतिपातनात् यतः पुनर्विशुद्धिस्तपआदिना भविष्यति, अथ मन्यसे-पृथिव्याद्यतिपातोहात्तरकालं विशुद्धिर्भवति नाम, किन्तु हिंसायां वर्तमानः सः अविरतो लभ्यत इति 'एकवतभङ्गे सर्वत्रतभर' इति वच-13
नात्, तदेतनास्ति, यत आह-'न याविरई', किं कारणं ?,-तस्याशयशुद्धतया, विशुद्धपरिणामस्य च मोक्षहेतुत्वात् । यद्वा सर्वत्र संयम रक्षन्नतिपातान्मुच्यते-अतिपातो न भवति, किमयमेव न्यायः १, नेत्याह-संयमादात्मानमेव रक्षन, येन पुनरपि विशुद्धिर्भवति, न चातिपातेऽप्यविरतिरिति पूर्ववत् । किं कारणं संयमादप्यात्मा रक्षितव्यः', उच्यते, यतः
संजमहे देहो धारिजइ सो कओ उ तदभावे? | संजमफाइनिमित्तं देहपरिपालणा इट्ठा ।। ४७॥ इह हि 'संयमहेतुः' संयमनिमित्तं देहो धार्यते, स च-संयमः कुतः तदभावे' देहाभावे ? । यस्मादेतदेवं तस्मात् 'संयमस्फातिनिमित्तं, संयमवृद्ध्यर्थं देहपरिपालनमिष्टं-धर्मकायसंरक्षणमभ्युपगम्यते ॥ आह-लोकेनाविशिष्टमेतत्, तथाहिचिक्खल्लवालसावयसरेणुकंटयतणे बहुजले अ। लोगोऽवि नेच्छइ पहे को णु विसेसो भयंतस्स ? ॥४८॥
चिक्खल्लच्यालस्वापदसरेणुकण्टकतृणान् बहुजलांश्च सोपद्रवान् मार्गान-पथः लोकोऽपि नेच्छत्येव, अतः को नु विशेषो? लोकात्सकाशाद्भदन्तस्य येनैवमुच्यत इति ?, उच्यते
दीप अनुक्रम [८४]
~ 74~