________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [८३] → “नियुक्ति: [४५] + भाष्यं [३४...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
द्रोणीया
प्रत गाथांक नि/भा/प्र ||४५||
श्रीओष- तेऊबाउविरुणा एवं सेसावि सघसंजोगा। नचा विराहणदुर्ग वनंतो जयसु उवउत्तो ॥ ४५ ॥
विहारे त्रस नियुक्ति
18 यतना संपृथिव्युदकयोः युगपद्गमनतया प्राप्तयोः सतोः कतरेण यातव्यमित्याह-पृथिव्या, उदके प्रसादिसद्भावात् , चशब्दा
तयुक्तकायवनस्पतिश्च, पृथिवीं त्यक्त्वैव । अथ पृथिवीवनस्पतिकाययोः सतोः किं कर्त्तव्यमित्याह-पृथिव्यैव गन्तव्यं, वनस्पती तद्दोष-31
यतना संभवात् ॥ पृथिवीनसयोः केन गन्तव्यं ?-बसरहितमार्गेण, एतदुक्तं भवति-विरलबसेषु तन्मध्येन, निरन्तरेषु तु पृथिव्या,I6I अप्कायवनस्पतिकाययोः सतोः केन यातव्यमित्याह-वनेन वनस्पतिकायेन, उदके नियमावनस्पतिसभावात् ।। तेजस्काय-1 वायुकायाभ्यां रहिता एवं शेषा अपि सर्वसंयोगाः अन्येऽपि ये नोक्तास्तेऽनुगन्तव्याः भङ्गकाः, सर्वथा विराधनाद्वयं ही
ज्ञात्वा-आत्मविराधना संयमविराधना च, एतद्यमपि वर्जयन् उपयुक्तो यतस्व-यतनां कुर्विति । इदानीं यदुक्तं-'एवं मसेसावि सबसंजोगा' इति ते भङ्गका दर्श्यन्ते, ते चामी-तत्थ पुढयिकाओ आजकाओ वणस्सइकाओ तसकाओ चेति|
चत्वारि पदानि काउं ततो दुगचारणियाए तिगचारणिआए चउकचारणियाए चारेयदा, सा य इमा चारणिआ-पुढविकाओ
आऊ य पढमो १, पुढवी वणस्मतीबीओ य २, पुढवी तसा य तइओ य ३, एवं पुढवीए तिन्नि लद्धा, आऊ दो लहइ,वणस्सईद है एकति ६, पुढवी आऊ वणस्सई १, पुढवी आऊ तसा २, पुढवी वणस्सइ तसा ३, आऊवणस्सइतसा ४, एए तिगचार
CI॥३५॥ |णियाए लद्धा, चउकचारणियाए उ एको चेव, सबेवि एकारस अचित्तेहिं पएहिं लद्धा, एवं मीसेसुषि ११ सचित्तेसुऽवि|8| ११, सषेऽवि तेत्तीस ३३ । उक्का पट्काययतना, आह-यदा पुनघिदुस्तटीन्यायनान्यतरविराधनामन्तरेण प्रवृत्तिरेव न घटां प्राञ्चति तदा किं कर्तव्यमित्याह
दीप अनुक्रम [८३]
~73~