SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७७] . "नियुक्ति: [३९] + भाष्यं [३४...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र KASEX ||३९|| यदा हि तस्य साधोर्गच्छतो वनदवोऽनुकूलो भवति, यदभिमुखं साधुर्ब्रजति तदभिमुखमग्निरष्येतीत्यर्थः, ततस्तस्मिन् | वनदवे व्यतिक्रान्ते सति गन्तव्यं, यदा तु प्रतिलोमः--अभिमुखमायाति ततः 'अद्देसुति आर्तेषु प्रदेशेषु तिष्ठति येनासौ नाभिभवति, तृणरहिते वा, 'असति' अभावे तस्य 'कत्तिर्णतगउलणं'ति, कृत्तिः-चर्म तेनात्मानमावृत्य तिष्ठति, तदभावे 'णंतगजलणं' अणंतर्ग-कम्बलादिवत्रं तदाद्रीकृत्य पानकेन तेनात्मानमावृणोति, ततस्तिष्ठति, अथ गच्छतो बहुगुणं ततः 'तडिगादिडेवणय'त्ति उपानही परिधाय डेवन-लहनमग्नेः कृत्वा ब्रजति । तत्र यदा विध्याते तेजस्काये याति तदाऽचिततेजस्काययतना, यदा तूपानही परिधाय ब्रजति तदा सचित्तो मिश्रो वा तेजस्कायः, एषा त्रिप्रकारा यतना । उक्तं तेजस्कायद्वारम् , अथ वायुद्वार जह अंतरिक्खमुदए नवरि निअंबे अ वणनिगुंजे घ । ठाणं सभए पाउण घणकप्पमलबमाणं तु ॥४०॥ यथा अन्तरिक्षोदके यतनोक्ता 'आसण्णाउ नियत्तति 'इत्यादिलक्षणा सेवेहापि दृश्या, 'नवरन्ति केवलमयं विशेषः, 'नितम्बे' पर्वतैकदेशे वननिकुञ्ज वा स्थातव्यम् , यद्यसौ प्रदेशः सभयस्ततः 'पाउण घणकप्पं घन-निश्छिद्रं कल्प-कम्बल्यादिरूपं प्रावृत्त्य गच्छति 'अलम्बमाणं तु'त्ति यथा कोणो न प्रलम्बते, प्रलम्बमानवायुविराधनात् । तत्र महावायौ गच्छतः कल्पप्रावृतशरीरस्य सचित्तयतना भवति, अप्रलम्बं कल्पं कुर्वतः अचेतनयतना, मिश्रयतना कल्पप्रावृतस्यैव भवति, यतः किंचि दकिों किंचिच्च न, श्यं त्रिविधा यतना ।। उक्तं वायुद्वारम् , अथ वनस्पतिद्वारमुच्यते तिविही वणस्सई खरलु परिसऽणतो पिराथिरेकेको । संजोगा जह हेटा अफताई तहेव इहिं ॥४१॥ दीप अनुक्रम [७७] T umharanorm ~ 70~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy