SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७९] → “नियुक्ति: [४१] + भाष्यं [३४...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||४१|| श्रीओघ-18| त्रिविधो वनस्पतिः-अचित्तो मिश्रः सचित्तश्च, योऽसावचित्तः सः परित्तो अणतो य, परित्तो थिरो अधिरो अ, अण- अनिवन. नियुक्ति तोचि थिरो अथिरो अ, इदाणिं मीसो सो दुविहो-परित्तो अणंतो अ, परित्तो दुहा-थिरो अथिरो अ, अर्णतोऽवि दुविहो-1| यतना. थिरो अथिरो अ, इदाणिं सचित्तो, सो दुहा-परित्तो अणंतो अ, परित्तो दुहा-थिरो अथिरो अ, अणंतो दुहा-थिरो| वृत्तिः सानि. ३९अधिरो अ, एकेको अभेओ चउहा-अकंतो निपच्चवाओ अ१, अकंतो सपच्चवाओ अ २, अणकतो अपञ्चवाओ य ३, ॥३४॥ अणकतो सपञ्चवाओ अ ४ । तत्थ का जयणा ?, अचित्तेणं गम्मइ, तत्थवि परित्तेण, तेणवि थिरेण, तत्थवि अर्कतनि-13|| पिच्चवाएण, तदभावे अणकतेणं निपञ्चवाएणं, तदभावे अचित्तपरित्तेणं अथिरेणं गम्मइ, सोऽवि यदि अर्कतो निपच्चवाओ अ तदभावे अणकतेण निपञ्चवाएण य, तदभावे अचित्ताणतेण थिरेण गम्मति, तत्ववि तेण अकंतेण निपञ्चवाएण य, सातदभावे अणकतनिपच्चवाएण, तदभावे अचित्ताणतेणं अधिरेण सो अ अतनिपञ्चवाओ य यदि होति, तदभावे अणक-11 तनिष्पचवाएणं, तदभाषे मीसेणं, एवमेव भंगा जाणियचा जहा अचित्ते, तदभावे सचित्तेणं गम्मइ, तत्थवि एसेव गम्मद ।। अथ गाथाऽक्षरघटना-त्रिविधो वनस्पतिः-सचित्तः अचित्तः मिश्रश्चेति, तबैकैको द्विधा-परीतोऽनन्तश्च, तत्र परीतः पृथक्शरीराणामेकद्वित्रिअसङ्ख्येयानां जीवानामाश्रयः, अनन्तस्तु अनन्तानामेकैकं शरीरं, स एकैकः स्थिरोऽस्थिरश्च, स्थिरो ॥३४॥ दृढसंहननः, इतरस्त्वस्थिरः । अत्र च संयोगाः कर्त्तव्याः, ते चाधस्ताद्यथोक्तास्तथैव दृश्याः, ते चानान्तनिष्पत्यपायआ + सो व अत्तनिप्पचयाओ जह होइ। - दीप अनुक्रम ७ि९] - - १ -- % - SAREnatin . ~71~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy