________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७५] . "नियुक्ति : [३७] + भाष्यं [३४...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३७||
द्रोणीया
आरुहन्तो अ सो साहू सागारं संवरण-पच्चक्खाणं करेति , आरूढो य संतो ठाणतिरं परिहरि अणावाहे ठाइ, तत्थ नद्युत्तारश्रीओघ-ट
पुरओ न ठाइयचं, तत्थ किल णावादेवयाहिवासो, ण य मग्गओ, अवल्लगवाहणभयओ, न मज्झओ, मा नावाओ उदकं विधिः नियुक्तिः
उल्डिंचाविजिहिन्ति । कत्थ पुण ठाझ्यचं?, पासे, तत्थ य उपउत्तो चिहइ नमोकारपरो। एवं कुशलेन तीरपत्तस्स को विही, नि. ३६वृत्तिः
भन्नइ-तीरे जयणा इमा होति' वक्खमाणा| नवि पुरओ नवि मग्गओ मज्झे उस्सग्ग पण्णवीसाउ । दइउदयं तुबेसु अ एस विही होइ संतरणे ॥३८॥ ___ इदाणिं तीरपत्ताए नावाए उत्तरंतो न लोअअग्गिमो उत्तरति, पवत्तणाधिकरणादेव, नावि मग्गओ लोयस्स उत्तरति, झडत्ति पडिओ गच्छेजत्ति,(चल स्वभावत्वात् , अहवा सो पच्छा एको उत्तरंतो कयाइ धरेजा नाविएणं तरपणहा, तम्हारे थोवेसु उत्तिण्णेसु गिहिसु उत्तरति । तीरत्येण किं कायबंति !, भण्णइ-'उस्सग्गों' कायोत्सर्गः कर्त्तव्यः, तत्र च कियन्त उमट्टासाः इत्यत आह-पण्णवीसा'ति पञ्चविंशतिरुच्छासाश्चिन्तनीयाः । 'दइजति दतिउ चक्खल्लाउडुओ जेण तरि-IN
जइ 'तुंब' अलाउ, एएहिं नावाए अभावे संतरिजइ, जदि तरणजोग्ग पाणियति । 'एस विहि'त्ति दृतिकादिभिरुत्तीसार्णस्य एष एव विधिः 'संतरणे' प्लवने, यदुक्तं-'तीरे प्राप्तेनोत्सर्गः कार्य इति, अन्न चाप्काये मिश्राचित्तयतना न साक्षा-पटू टदुक्का, छमस्थेन तयोस्तत्त्वतो ज्ञातुमशक्यत्वात् , यश्च ज्ञास्यति स करिष्यत्येवेति, सच्चित्तस्य तूक्तैव । उक्तमकायद्वारम् | अथ तेजस्कायस्तत्राह-[द्वारगाथा ]॥ बोलीणे अणुलोमे पडिलोमऽसु ठाइ तणरहिए। असई य गतिणंतगउल्लण तलिगाइ डेवणया ॥ ३९॥
KALAM
दीप अनुक्रम [७५]
~69~