________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१०७४] → “नियुक्ति: [७२०] + भाष्यं [३२२...] + प्रक्षेपं [३०...]" मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र
श्रीओघनियुक्तिः द्रोणीया
वृत्तिः
॥२१६॥
||७२०||
पुनश्च तत्पूर्वमेव भक्तपानं शोधयित्वा प्रक्षिपन्ति इतरेषु प्रतिग्रहकेषु, ततश्चैवं वा मात्रकमहर्ण संभवति । इदानी चोल- मात्रकप्रयो पट्टकप्रमाणप्रतिपादनायाह
जनं चोलप दुगुणो चउपगुणो वा हत्था चउरंस चोलपट्टो उ । थेरजुवाणाणट्ठा सण्हे थुलंमि य विभासा ॥ ७२१ ।। हमानप्रयो द्विगुणश्चतुर्गुणो वा कृतः सन् यथा हस्तप्रमाणश्चतुरस्रश्च भवति तथा चोलपट्टकः कर्त्तव्यः, कस्यार्थमित्यत आह- जने संस्तार थेरजुवाणाणहा' स्थविराणां यूनां चाय कर्तव्यः, स्थविराणां द्विहस्तो यूनां च चतुर्हस्त इति भावना, 'सपहे थुल्लंमिय
काद्यौपग्रविभास'त्ति, यदि परमयं विशेषः, यदुत स्थविराणां श्लक्ष्णोऽसावेव चोलपट्टकः क्रियते यूनां पुनः स्थूल इति । किमर्थं 5
हिकः नि.
७१८-७२२ पुनरसौ चोलपट्टकः क्रियते?, आह
बेउविवाउडे वातिए हिए खरपजणणे चेव । तेसिं अणुग्गहत्था लिंगुदयट्ठा यपट्टोउ ॥ ७२२ ॥ यस्य साधोः प्रजननं वैक्रियं भवति विकृतमित्यर्थः, यथा दाक्षिणात्यपुरुषाणां वेण्टा) विध्यते प्रजननं तच विकृतं भवति ततश्च तत्पच्छादनार्थमनुग्रहाय चोलपट्टः क्रियते, तथाऽप्रावृते कश्चिद् वातिको भवति वातेन तत्प्रजनन-15 मूच्नं भवति ततश्च तदनुग्रहायानुज्ञातः, तथा 'हीकः' लज्जालुः कश्चिद् भवति तदर्थ, तथा 'खद्धंति बृहत्प्रमाणे | स्वभावेनैव कस्यचित्प्रजननं भवति ततश्चैतेषामनुग्रहार्थ, तथा लिङ्गोदयार्थं च, कदाचिस्त्रियं दृष्ट्वा लिङ्गस्योदयो भवति,31॥२१॥ अथवा तस्या एव स्त्रिया लिङ्ग दृष्ट्वा उदयः स्वलिङ्गस्य भवति-तं प्रत्यभिलापो भवतीत्यर्थः, ततश्चैतेषामनुग्रहार्थ चोलपट्टकमहणमुपदिष्टमिति । उक्त ओघोपधिः, इदानीमौपग्रहिकोपधिप्रतिपादनायाह
दीप अनुक्रम [१०७४]
SAG
११
Helunurary.org
~ 435~