________________
आगम
(४१ / १)
प्रत
गाथांक नि/भा/प्र
||७२३ ||
दीप
अनुक्रम [१०७७]
ओ० ३७
Jan Edu
“ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) "निर्युक्तिः [७२३] + भाष्यं [ ३२२... ] + प्रक्षेपं [३०...]" ८० आगमसूत्र [४१/१], मूल सूत्र -[ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
मूलं [ १०७७] • मुनि दीपरत्नसागरेण संकलित
संथारुत्तरपट्टो अढाइबा य आपया हत्था । दोहंपि य वित्थारो हत्थो चउरंगुलं चैव ॥ ७२३ ॥ संस्तारकस्तथोत्तरपट्टकश्च, एतौ द्वावप्येकेकोऽर्द्धतृतीयहस्तौ देर्येण प्रमाणतो भवति, तथा द्वयोरप्यनयोर्विस्तारो हस्तचत्वारि चाङ्गुखानि भवतीति । आह-किं पुनरेभिः प्रयोजनं संस्तारकादिभिः पट्टकैः १, उच्यते-पाणादिरेणुसारवणया होंति पट्टगा चउरो । छप्पइयरक्खणट्ठा तस्थुवरिं खोमियं कुज्जा ।। ७२४ ॥ प्राणिरे संरक्षणार्थी पट्टका गृह्यन्ते, प्राणिनः पृथिव्यादयः रेणुश्च-स्वपतः शरीरे लगति अतस्तद्रक्षणार्थं पट्टकग्रहणं, ते चत्वारो भवन्ति, द्वौ संस्तारको तरपट्टकायुक्तावेव तृतीयो रजोहरणबाह्यनिषद्यापदृकः पूर्वोक्त एव चतुर्थः क्षौमिक एवाभ्यन्तरनिषद्यापट्टको वक्ष्यमाणकः, एते चत्वारोऽपि प्राणिसंरक्षणार्थं गृह्यन्ते तत्र षट्पदीरक्षणार्थं तस्य कम्बली संस्तारकस्योपरि खोमियं संस्तार के पट्टकं कुर्याद् येन शरीर कम्बलीमयसंस्तार कसंघर्षेण न षट्पद्यो विराध्यन्त इति । इदानीमभ्यन्तरक्षौमनिषद्याप्रमाणप्रतिपादनायाह
| रयहरणपहमेत्ता अदसागा किंचि वा समतिरेगा। एकगुणा उ निसेजा हत्थपमाणा सपच्छागा ॥ ७२५ ॥ रजोहरणकोऽभिधीयते यत्र दशिका लग्नाः तत्प्रमाणा 'अदशा' दशिकारहिता क्षौमा रजोहरणाभ्यन्तरनिषद्या भवति, 'किंचि वा समतिरेग'त्ति किञ्चिन्मात्रेण वा समधिका तस्य रजोहरणपट्टकस्य भवतीति, 'एकगुण'त्ति एकैव सा निषद्या भवतीति, हस्तप्रमाणा च पृथुत्वेन भवति, 'सपच्छाग ति सह बाह्यया हस्तप्रमाणया भवतीति एतदुक्तं भवतिबाह्याऽपि निषद्या हस्तमात्रैव ।
For Personal & Prats Only
~ 436~