SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||३११|| दीप अनुक्रम [ ९९९ ] श्रीओषनिर्युक्तिः द्रोणीया वृत्तिः ॥२०६॥ “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [ ९९९ ] --> मुनि दीपरत्नसागरेण संकलित “निर्युक्तिः [६५९] + भाष्यं [ ३११] + प्रक्षेपं [ २७...]" ८० आगमसूत्र - [४१/१] मूल सूत्र -[२/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः साहू उडेइ, सोवि ततिए मंडलए तिष्णि चारा लेइ, लिंतस्स आदि न मुज्झति ताहे भग्गो कालो, एत्थ लंताण साहूण नव धारावसाणे पभा फुट्टति, ततो तीए बेखाए पडिक्कमन्ति, अह तिष्णि कालगाहिणो नस्थि किं तु दुवे चैव, तसो इको पढमं पढमकालमंडलए तिष्णि बारा उ लेऊण ततो चितिए दो वारे गिण्हइ, ततो वितिओ साहू वीयर चेव कालमंडउए एवं वारं लेऊण ततो तइए मंडले तिन्नि बारातो गेण्हर, एवं चैव नव वारा हवंति, अहवा पढमे चैव कालमंडलए * एगो चत्तारि वाराओ छेइ, वितिओ पुण वितिए कालमंडलए दो बाराओ ढेइ, ततिए तिनि वाराज लेइ सो चैव बितिओ, एवं वा दोन्हं साहूणं नव वाराओ भवंति, अह एक्को चेव कालग्गाही ततो अववारण सो चैव पढने तिनि वारा इ पुणो सो चैव बितिए मंडले तिनि बारा लेइ, पुणो सो चैत्र ततिए मंडलए तिनि चैव वाराओ छेइ। एसो पाभाइका* लस्स विही। एवं च सति कालस्स पडिकमिचा सुवंति, एगो न पडिक्कमति, सो अववापण काळं निवेदिस्सइ ॥ इदानीं यदुक्तं "वासासु य तिण्णि दिस" चि तयाख्यानयन्नाह Education Internation वासासु यतिणि दिसा हवंति पाभाइयम्मि कालंमि। सेसेसु तीसु चउरो उडंमि चउरो चउदि संपि॥ ३११॥ (भा०) वर्षासु तिम्रो दिशो यदि कुब्वादिभिस्तिरोहिता न भवन्ति ततः प्राभातिककालग्रहणं क्रियते, शेषेषु त्रिषु कालेषु चतत्रोऽपि दिशो यदि कुव्यादिभिस्तिरोहिता न भवन्ति ततो गृह्यन्ते कालाः १, नान्यथा, 'उउंमि चउरो चदिसंपत्ति ऋतुबद्धे काले चत्वारोऽपि काला गृह्यन्ते यदि चतस्रोऽपि दिशोऽतिरोहिता भवन्ति नान्यथा, एतदुक्तं भवति - चतसृष्वपि दिक्षु यथालोको भवति ततश्चत्वारोऽपि काला गृह्यन्ते । इदानीम् "उउबद्धे तारका तिणि" ति व्याख्याते For Pasta Use Only ~415~ कालग्रहण विधिः नि. ६६० भा. ३११ | ॥२०६ ॥ www.andrary org
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy