________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१०००] .. "नियुक्ति: [६५९] + भाष्यं [३१२] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
A
प्रत गाथांक नि/भा/प्र ||३१२||
AAS
जतिसु तिषिण तारगा उ उर्दुमि पाभाइए अदिडेवि।वासासु अतारागा चउरो छन्ने निविहोमि॥३१॥ (भा) 4 'त्रिषु' आयेषु कालेषु धनसंछादितेऽपि ऋतुबद्धे काले यदि तारकास्तिस्रो दृश्यन्ते ततखषः काला आधा गृह्यन्त * इति, 'पाभाइए अदिद्वेवित्ति प्राभातिके काले गृह्यमाणे ऋतुबद्धे घनाच्छादिते यदि तारकत्रितयमपिन दृश्यते तथाऽपि गृह्यते काल इति । वर्षाकाले पुनर्धनाच्छादितेऽपि अदृष्टतारा एव चत्वारोऽपि काला गृह्यन्ते । उन्ने न सावकाशे एते। चत्वारोऽपि काळा गृह्यन्ते । 'निचिट्ठोवि'त्ति प्राभातिके त्वयं विशेषः-उपविष्टोऽपि छन्ने स्थाने जईस्थानस्यासति गृहाति । एतदेव व्याख्यानयन्नाह
ठामासति बिंदूसु गेण्हइ बिट्ठोचि पच्छिमं कालं । पडियरह बाहि एको एक्को अंतहिओ गिण्हे ॥ ६५१ ॥ स्थानस्यासति, एतदुक्तं भवति-यद्यूईस्थितो न शक्नोति महीतुं कालं ततः स्थानाभावे सति तोयविन्दुषु या पतत्सु सत्सु गृहात्युपविष्टः पश्चिम-प्राभातिकं कालं, तथा प्रतिजागरणं करोति द्वारि एको स्थितः ओलिकापातादेरधस्तास्थितः साधुः,
एकश्च साधुरन्तः-मध्ये स्थितो गृह्णाति कालमिति । इदानीं कः कालः कस्यां दिशि प्रथमं गृह्यते , एतत्प्रदर्शयन्नाह६ पाओसियअड्डरसे उत्तरदिसि पुष पेहए कालं । बेरलियंमि भयणा पुबदिसा पच्छिमे काले ॥ ६६२॥ | | प्रादोषिकः अर्द्धरात्रिकश्च कालः द्वावष्येतावुत्तरस्यां दिशि पूर्व प्रथमं प्रत्युपेक्षते-गृह्णाति ततः पूर्वादिदिक्षु, वैरात्रिकेतृतीयकाले भजना-विकल्पः कदाचित् उत्तरस्या पूर्व पूर्वस्यां वा, पुनः पश्चिमे-प्राभातिके काले पूर्वखो दिशि प्रथमं करोति कायोत्सर्ग ततः पुनर्दक्षिणादाविति ।
दीप अनुक्रम [१०००
LY
-+
+
SARELatun international
~ 416~