SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [९९७] .→ “नियुक्ति: [६५९] + भाष्यं [३१०] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: SUB प्रत गाथांक नि/भा/प्र ||६५९|| कनकाः प्रन्ति कालं त्रयः पत्र सप्त यथासङ्ख्येन 'प्रिंसिसिरवासे' ग्रीष्मकाले प्रयः कनकाः काल च्यानन्ति शिशिरकाले दीपच प्रन्ति काल वर्षाकाले सप्त प्रन्ति कालम् । इदानीमुल्काकनकयोर्लक्षण प्रतिपादयन्नाह-उल्का सरेखा भवति, पतदुक्तं भवति-निपततो ज्योतिष्पिण्डस्य रेखायुक्तस्य उल्केल्याख्या, स एव च रेखारहितो ज्योतिष्पिण्डः कनकोऽभिधीयते ।। सवेवि पदमजामे दोन्नि उ बसभा उ आइमा जामा । तइओ होह गुरूणं चउत्थओ होई सवेसि ॥ ६६०॥ तस्मिंश्च प्रादोषिके काले गृहीते सति सर्व एव साधवः प्रथमयाम यावत्स्वाध्यायं कुर्वन्ति, द्वौ त्वाची यामी वृषभाणां भवतो गीतार्थानां, ते हि सूत्रार्थं चिन्तयंतस्तावत्तिष्ठन्ति यावत्प्रहरद्वयमतिक्रान्तं भवति, तृतीया च पौरुष्यवतरति, ततस्ते चैव कालं गृह्णन्ति अड्डरत्तियं, उवज्झायाईणं संदिसावेत्ता ततो कालं घेत्तूर्ण आयरियं उद्यति, बंदणयं दाऊण | भणन्ति-सुद्धो कालो, आयरिया भणंति-तहत्ति, पच्छा ते वसभा सुयंति, आयरिओवि बितियं उट्ठावेत्ता कालं पडिय-15 रावेइ, ताहे एगचित्तो मुत्तत्थं चिंतेइ जाव वेरत्तियस्स कालस्स बहुदेसकालो, ताहे तइयपहरे अतिकाते सो कालपडि-14 लेहगो आयरियस्स पडिसंदेसावेत्ता बेरत्तियं कालं गेहइ, आयरिओवि कालस्स पडिफमित्ता सोवति, ताहे जे सोइय-IN |लया साहू आसी ते उट्ठेऊण वेरत्तियं सज्झायं करेंति जाव पाभाइयकालगहणवेला जाया, ततो एगो साहू उवज्झायस्स वा अण्णस्स वा संदिसावेत्ता पाभाइयं कालं गेण्हइ, जहा नवण्हं कालगहणाणं वेला पहुच्चति सम्झाए आरतो चेव पुणो ताहे साहुणो सबे उद्वेति, किह पुण नव काला पडिलेहिजति, पढमो उवडिओ कालग्गाहो तस्स तिन्नि वारा कालो उवहओ एकमि मंडलए,तओ पुणो बितिओ उद्वेद सो वितिए मंडलए तिन्नि वारा लेह,लिंतस्स जदिन सुज्झति ततो तइओ दीप अनुक्रम [९९७] SSSSC469 Thirasurary.org ~414~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy