SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [८०९] → “नियुक्ति: [५१४] + भाष्यं [२६७] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः प्रत गाथांक नि/भा/प्र ||५१४|| आलोचना विधिःनि. २१४-५१६ | भा.२६८ AGRICA २७. . श्रीओष गाथां भाष्यकारी व्याख्यानयन्नाह-धर्मकथादिना वा च्याक्षिप्तः कदाचिद् गुरुर्भवति, विकथादिना वा प्रमत्तोऽन्य- नियुक्ति तोऽभिमुखो वा भवति, भुजतोऽपि नालोचनीयं, किं कारणं ?-'अंतरंति अन्तरायं वा भवति यावदालोचनां शृणोति, द्रोणीया अकारकं वा-शीतलं भवति यावदालोचना शृणोति । तथा नीहारमपि कुर्वतो नालोचनीयं, किं कारणं १, यत आशङ्कया| वृत्तिः साधुजनितया न कायिकादिर्निर्गच्छति, अथ धारयति ततो मरणं वा भवति । यस्मादेते दोषास्तस्मात् अपक्खित्ताउत्तं वसंतमुबहिरं च नाऊणं । अणुन्नवेत्तु मेहावी आलोएज्जा सुसंजए ॥ ५१५॥ ॥१७६॥ कहणाइ अवक्खित्ते कोहाइ अणाउले तनुवउत्ते । संदिसत्ति अणुन्नं काऊण विदिनमालोए ॥२१८॥ (भा०) | धर्मकथादिनाऽव्याक्षिप्ते गुरी आलोचयेत् , आयुक्त-उपयोगतत्पर, उपशान्तं' अनाकुलं गुरुं दृष्ट्वा 'उपस्थित उद्यतंच है ज्ञात्वा, एवंविधं गुरुमनुज्ञाप्य मेधावी आलोचयेत् 'सुसंयतः साधुः । इदानीमेतामेव गाथां व्याख्यानयन भाष्यकृ दाह-धर्मकथादिनाऽव्याक्षिप्ते क्रोधादिभिरनाकुले तदुपयुक्त-भिक्षालोचनोपयुक्ते च 'संदिसहत्ति अणुन काऊण' संदिशत आलोचयामीत्येवमनुज्ञा कृत्वा-मार्गयित्वेत्यर्थः, 'विदिपणे त्ति आचार्येण विदिन्नायामनुज्ञायां भणत इत्येवंलक्षणायां तत आलोचयेत् । तेन च साधुनाऽऽलोचयता एतानि वर्जनीयानि नह वलं चलं भासं मूयं तह ढहरं च वजेजा । आलोएन सुविहिओ हत्थं मत्तं च वावारं ॥ ५१६ ॥ दारं ॥ ४ करपाय भमुहिसीसच्छिउढिमाईहि नट्टि नाम । बलणं हत्यसरीरे चलणं काए य भावे य ॥२६९।। (भा) गारत्थियभासाओ य वज्जए मूय ढहरं च सरं । आलोए चावारं संसहियरे व करमत्ते ॥ २७०॥ (भा०) दीप अनुक्रम [८०९] S ॥१७६॥ ~355~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy