SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [८०८] → “नियुक्ति: [५१३] + भाष्यं [२६६] + प्रक्षेपं [२७...]". मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५१३|| चितेइ एवमेव, ततश्च प्रतिसेवनाया अनुकूलम् , आलोचनायामप्यनुकूलमेव, यतः प्रथम लघुको दोष आलोच्यते पुनर्वहत्तरः पुनर्वृहत्तम इत्येष प्रथमभङ्गकः, अण्णी पडिसेवणाए अणुकूलो न उण विअडणाए, एतदुकं भवति-आसेवि पढम | वडं पुणो लहु पुणो वई पुणो बड्डयरं, चिंतेइ एवमेव,ततश्च प्रतिसेवनाया अनुकूलं न वालोचनायाः, यतस्तत्र प्रथम लघुतर आलोच्यते पुनर्बहत्तरः पुगङ्घहत्तम इत्येष द्वितीयः, अण्णो पडिसेवणाए नाणुकूलो आलोयणाए पुण अणुकूलो,एतदुक्तं भवति-| द अडवियड्डा पडिसेविआ चिंतेइ पुण आलोयणाणुकूलेणं,एष तइयो भंगी, अण्णे उण पडिसेवणाएवि अणणुकूलो आलोयणा-18 एवि अणकूलो, एतदुक्तं भवति-पढम बड्डो पडिसेविओ पुणो लहुओ पुणो वड्डो वड्डयरो,चिंतेइ पुण जं जहा संभरइ,पढम वडो पुणो लहुमो पुणो बड्डो पुणो वड्यरो, एवं अडवियहं चिंतंतस्स ण पडिसेवणाणुकूलो णालोयणायकूलो, एस चउत्थो, एसो य वजेययो । इदानीममुमेवाथे गाथार्डेनोपसंहरनाह-'पडिसेववियडणाए होति एत्थंपि चउभंगा' इदं व्याख्यातमेवेति । इदानी सामुदानिकानतिचारानालोचयति यदि व्याक्षेपादिरहितो गुरुर्भवति, अथ व्याक्षिप्तो गुरुभवति तदा नालोचयति, एतदेवाह वक्खित्तपराहुत्ते पमत्ते मा कयाह आलोए । आहारं च करेंतो नीहारं वा जइ करेइ ।। ५१४ ॥ कहणाईवक्खित्ते विकहाइ पमत्त अनओ व मुहे । अंतरमकारए वा नीहारे संक मरणं वा ॥२६७।। (भा०) 3 ब्याक्षिप्तो धर्मकथनादिना स्वाध्यायेन, 'परासोत्ति पराङ्मुखः पराभिमुख इत्यर्थः, प्रमत्त इति विकथयति, एवंविध गुरौ न कदाचिदालोचयेत्, तभाऽऽहारं कुर्वति सति, तथा मीहारं वा यदि करोति ततो नालोचयति । इदानीमेतामेव दीप अनुक्रम [८०८] ~354~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy