SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [८१४] .→ "नियुक्ति: [५१६] + भाष्यं [२७०] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: + + प्रत SANA + गाथांक नि/भा/प्र ||५१६|| | नृत्यमालोचयति बलन्नालोचयति अंगानि चलयन्नालोचयति, तथा भाषमाणो गृहस्थभाषया नालोचयति, कि तह-15 संयतभापयाऽऽलोचयति, तद्यथा-मुयारियाउ इत्येवमादि, तथा चालोचयन् मूकेन स्वरेण नालोचयति मिणिमिणत, तथा दहरेण च स्वरेण-उच्चै लोचयति, एवंविधं स्वरं वर्जयेत् । किं पुनरसावालोचयतीत्यत आह-आलोचयेत्सुविहितो हस्तमुदकस्निग्ध, तथा 'मात्रक' गृहस्थसत्कं कडुच्छुकादि-उदकादि, तथा गृहस्थया कतमं व्यापार कुर्षया भिक्षा दत्तेत्येतच्चालोचयति । इदानीमेतामेव गाथां व्याख्यानयन्नाह करस्य तथा पादस्य भ्रवः शिरसः अक्ष्णः ओष्ठस्य च,8 एवमादीनामङ्गानां सविकारं चलनं नर्त्तनं नाम, एतत् कुर्वशालोचयति, वलनं हस्तस्य शरीरस्य कुर्वन्नालोचयति, तथा है चलनं कायस्य करोति मोटनं तत्कुर्वन्नालोचयति,तथा भावतश्चलनमन्यथा गृहीतमन्यथाऽऽलोचयति अड्डवियडं। आलो-11 चयन् गृहस्थभाषया नालोचयति, यथा “सुग्गीओ(लंगणीओ)लद्धाओ मंडया लद्धा" इत्येवमादि, किन्तु संयतभाषया| लोचनीयं “सुयारियाज" इत्येवमादि, मूकस्वरं मनाक ढहरं च महान्तं स्वर वर्जयन्नालोचयति, किमालोचयति ?-'व्यापार | *गृहस्थयोः संबन्धिन, तथा 'संसृष्टम्' उदकाादि, 'इतरं असंसृष्टं, किं तत्-कर संसृष्टमसंसृष्टं च उदकेन, तथा 'मात्रक'| गृहस्थसत्कं कुण्डलिकादि उदकसंसृष्टमसंसृष्टं चेति, एतदालोचयेत् ।। एयहोसविमुकं गुरुणा गुरुसम्मयस्स वाऽऽलोए । जं जह गहियं तु भवे पढमाओ जा भवें चरिमा ॥ ५१७ ॥ एभिर्दोषविमुक्तमनन्तरोक्तभैक्षमालोचयेद्गुरोः समीपे वा यो गुरोः संमतो-बहुमतस्तस्य समीपे आलोचयेत् , कथमा दीप अनुक्रम [८१४] ORGAS44822Sk4 XX***** Catunaturary.com ~356~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy