SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||४७६|| दीप अनुक्रम [ ७६० ] “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) • → “निर्युक्तिः [४७६] + भाष्यं [२५६ ] + प्रक्षेपं [२७...]" मूलं [ ७६० ] मुनि दीपरत्नसागरेण संकलित ८० आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः ङ्कितमेव भवति यदुतानेन गृहस्थेन पुरः कर्मादि कृतं तत्र वारयित्वा निर्गच्छति, अधाशङ्कितं भवति किमनेन कृतं पुरः कर्मादि न वेतीत्थमाशङ्कायां निरूपयति प्राप्तां सतीं गृहस्थाम् । उक्त ग्रहणद्वारम् इदानीं आगमनद्वारप्रतिपादनायाहआगमणदायगरसा हेट्ठा उचरिं च होइ जह पुत्रिं । संजमआयविराहण दिहंतो होइ वच्छेण ॥ ४७७ ॥ भिक्षां गृहीत्वा साध्वभिमुखमागच्छन्त्या अधस्तादुपरि च निरूपणीयमागमनं यथा पूर्व गमने संयमात्मविराधने निरूपिते एवमत्रापि संयमात्मविराधने निरूपणीये । उक्तमागमनद्वारं, 'पत्ते' त्ति द्वारप्रतिपादनायाह-'दिहंतो होइ वत्थमि' अत्र प्राप्तायां भिक्षायां दाग्यां वत्सकेन दृष्टान्तो वेदितव्यः । जहा एगस्स वाणियस्स वच्छओ तद्दिवसं तस्स संखडी न कोइ तस्स भत्तपाणियं देइ, मञ्झण्हे वच्छएण रडियं, सुण्हाए से अलंकियविभूसियाए दिण्णं भसपाणं, जहा तस्स वच्छस्स चारीए दिडी ण महिलाए, एवं साहुणावि कायवं । अहवा पत्तस्स 'पडिलेहा हत्थे मत्ते तहेव दवे थ। उदउल्ले ससिणिद्धे संसत्ते चैव परियते ॥ ४७८ ॥ प्राप्तस्य गृहस्थस्य प्रत्युपेक्षणा कार्या हस्ते, किमयं हस्तोऽस्य उदकाद्याद्रों न वेति, तथा मात्रं च कुण्डलिकादि गृहस्थसत्कं निरूपयति यत्र गृहस्था भिक्षामादाय निर्गता, द्रव्यं च मण्डकादि निरूपयति संसक्तं न वेति । एवं पतद्दारं निज्जुत्तिकारेण वक्खाणियं इदानीं नियुक्तिकार एवं परिवतेत्तिद्वारं व्याख्यानयन्नाह - 'परिवर्तिते' अधोमुखे कृते सति गृहस्थेन मात्रके कुण्डिकादी यद्युदकाद्वै दृश्यते सस्निग्धं वोदकेनैव संसक्तं च-त्रसयुक्तं ततस्तस्मिन्नेवंविधे मात्रके परिवृत्ते सति दृष्ट्वा न गृह्यते । इदानीं भाष्यकारः 'पत्ते'त्ति व्याख्यानयन्नाह - For Penal Use Only ~ 338~ nirror
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy