SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७६२] .→ "नियुक्ति: [४७८] + भाष्यं [२५७] + प्रक्षेपं [२७...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-[२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः प्रत गाथांक नि/भा/प्र ॥४७८|| श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥१६८॥ है तिरिय उडमहेवि य भायणपडिलेहणं तु काय । हत्थं भत्तं दवं तिन्नि उ पत्तस्स पडिलेहा ॥ २५७॥ (भा०) दात्रागमन पात्रपरावृ| गृहस्थभाजनस्या आगच्छत एव तिर्यक्-पार्श्वतो भाजनस्य ऊर्दै कर्णकेषु भाजनस्य अधो बुझे प्रत्युपेक्षणा कर्सच्या, त्तिपतितनि तथा 'प्राप्तस्य' आसण्णीभूतस्य गृहस्थस्य हस्तं मात्रं द्रव्यं त्रीण्यप्येतानि गृहस्थसत्कानि प्रत्युपेक्षेयत्-निरूपयेत् , किम् ?- रूपणं नि. माससिणिद्धों दउल्ले तसाउलं गिह एगतर दई । परियत्तियं च मत्तं ससणिद्वाईसु पडिलेहा ॥२५८॥ (भा०) ४४७७-४८० सस्निग्धं तोयेन उदकाईमुदके वसाकुलं हस्तं मात्रं द्रव्यं वा दृष्टा एकतरमपि तन्मा गृहाण । 'पत्ति'त्ति द्वारमुक्त, भा. २५७भाष्यकार एव 'परियत्तिय'त्ति व्याख्यानयवाह-'परियत्तियं च मत्तं तत् गृहस्थमात्रकं कदाचित्सस्निग्धादिसमन्वितं | WI २५८ भवति ततश्च सस्निग्धादिषु सत्सु प्रत्युपेक्षणा कार्येति । उक्तं परावर्तितद्वारं, 'पडिय'त्तिद्वारं व्याचिण्यासुराहपडिओ खलु दयो कित्तिमसहावओ य जो पिंडो । संजमआयविराहण दिहतो सिटि कवट्ठो ॥ ४७९।। पतितः पात्रके पिण्डो द्रष्टव्यः किमयं कृत्रिमः१-योगेन निष्पन्नः सक्तुमुद्गपिण्ड इव सिद्धपिण्डो वा स्वाभाविककूरखोह इव, तत्र यदि कृत्रिमः पिण्डः स्फोटयित्वा तं न निरूपयति ततः संयमात्मविराधना भवति, यथा सिडिकबहस्स हता काष्ठेन कन्थिका इत्येतत्कथानकमनुसरणीयं, तेन हि संयोगपिण्डो न निरूपितस्तत्र च संकलिकाऽऽसीत्, तत्र राज X ॥१६८॥ कुले व्यवहारस्तेन च काष्ठर्षिणा भगवता निर्मूढम् , अन्यश्च कदाचित्तादृशो न भवति ततश्च निरूपणीय इति । तत्रात्मविराधनादिप्रदर्शनायाहगरविस अडिय कंटय विरुद्धदमि होइ आयाए । संजमओ छकाया तम्हा पडियं विगिचिजा ॥४८॥ दीप अनुक्रम [७६२] SAREarathi Panditurary.com ~339~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy