SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७५७] .→ "नियुक्ति: [४७६] + भाष्यं [२५३] + प्रक्षेपं [२७...] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ॥४७६|| 942 दीप अनुक्रम [७५७] श्रीओप- कुलं वा द्वारं निर्गच्छता प्रविशता वा लोकेन, तथा 'इडरण' गंत्रीसंवन्धिना 'पत्थिकया' वृहत्पिट्टिकया 'अलिन्देन'पाहणद्वारे निर्युतिः कुण्डकेन वा स्थगित द्वारं भवेत् , 'तहिं बावि'त्ति तत्र वा इड्डरादौ स्थगितं तत्तद्रव्यं भवेत्ततश्च न गृह्यते ॥ नीचद्वारो द्धारादिद्रोणीयाएतेहऽदीसमाणे अग्गहणं अह व कुज उपओगं।सोतेण चक्खुणा घाणओ य जीहाऍ कासेणं ॥ २५४ ॥ (भा०)। वृत्तिः है। 'एभिः' अनन्तरोदितैः 'अदृश्यमाने' अचक्षुर्दर्शने सत्यग्रहणं भवति, अथवाऽदश्यमानेऽप्युपयोगं कुर्यात, के-1|२५१-२५६ ॥१६७० रित्याह-श्रोत्रेण चक्षुषा माणेन जिह्वया स्पर्शेन चेति ॥ कथं श्रोत्राद्युपयोगं करोति : हत्थं मतं च धुवे सद्दो उदकस्स अहव मत्तस्स । गंधे व कुलिंगाई तत्थेव रसो फरिसबिंदू ॥ २५५ ॥ (भा०) द्रा हस्तं मात्र वा कुण्डलिकादि सा गृहस्था प्रक्षालयेत्ततश्चोदकस्य झलझलाशब्दो भवति, अथवा मात्रकस्य-कुण्डलिदाकादेः प्रक्षाल्यमानस्य खसखसाशब्दो भवति, तथा प्राणेनोपयोगं करोति, कदाचित्कुलिङ्ग:-त्रीन्द्रियादिमर्दितो भवेदा गच्छन्त्या, एतच्च गन्धेन जानाति अशोभनेन, ततश्च न गृह्णाति, यत्र गन्धस्तत्र रसोऽपीति, तथा स्पर्शेन चोपयोग सददाति, कदाचिदुदकबिन्दुर्लगति शीतलः, चक्षुषा तूपयोग ददाति गमनागमने प्राप्तस्य च द्रव्यप भाजनस्य वा हस्तस्य हवा, मा भूदुदकसंस्पृष्टं स्यात् ।। सो होइ दिट्टगाही जो एते जुजई पदे सके । निस्संकिय निग्गमणं आसंकपयंमि संचिक्खे ॥ २५६ ॥ (भा०) ॥१६७॥ II स एवंविधो दृष्टयाही भवति य एतानि पदानि स्थानान्तराणि पूर्वोक्तानि प्रयुके उपयोगपूर्वकं सर्वाणि, अथ निश CASSES ~337~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy