________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
॥४७४||
दीप
अनुक्रम
[७५० ]
Eticatur
“ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) “निर्युक्तिः [४७४] + भाष्यं [ २४८ ] + प्रक्षेपं [२७...]"
मूलं [७५०] ● → मुनि दीपरत्नसागरेण संकलित
45% 4% 4% 5%÷÷54454
८० आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
तथा कर्त्तयन्त्या अपि हस्तागृह्यते यदि स्थूरमसौ कर्त्तयति, किं कारणं १, यतः स्थूरमसौ कर्त्तयन्ती शङ्खचूर्ण न इस्ताङ्गलौ करोति, नापि निष्ठीवनेन, विक्खिणंति रूयं विक्खिणंतीए हत्थाङ घेप्पइ, तथा उरिणणं लोढणं यदि निङ्कविअं लोढेयवयं तीए हत्थाउ भिक्खा घेप्पर, एतदुक्तं भवति-जो सो अकप्पासो घाणो लोढणीए दिनो सो छोडिओ अन्नो न अज्जवि दिइ घाणो, एयाए बेलाए घेप्पइ भिक्षा देतीए तीए, पिज्जयन्त्या अपि हस्तागृह्णाति यद्यसी महेलाऽशौचवादिनी भवति-न हस्ती प्रक्षालयति । एवमेषां दातृणां हस्ताद्भजनया ग्रहणं करोति । उक्ता प्रतिद्वारगाथा, तत्प्रतिपादनाञ्चोकं दातृद्वारं, इदानीं गमनद्वारप्रतिपादनायाह
गमणं च दायगस्सा हेट्ठा उचरिं च होइ नायवं । संजमआयविराहण तस्स सरीरे य मिच्छन्तं ॥ ४७५ ॥ 'गमनं च' भिक्षादानार्थमभ्यन्तरप्रवेशस्तस्य दातुः 'अधस्ताद' भुवि विज्ञेयम् 'उपरि च' उपरिविभागश्च विज्ञेयः, यदि न निरूपयति ततस्तस्य गच्छतः पृथिव्यादिमर्दने सति साधोः संयमविराधना भवति, आत्मविराधना तस्य दातुः शरीरे सर्पादिदशनजनिता भवति, अत एव च निमित्ताच्छ्राद्धः सन् मिथ्यात्वं यायात् यदुतैवंविधस्य दत्तं | येन तत्क्षण एव स दाता सर्पेण दष्ट इति । इदानीमेनामेव गाथां भाष्यकारो व्याख्यानयति
| बचती छक्काया पमद्दए हितो उघरि तिरियं च । फलवल्लिरुक्खसाला तिरिया मणुया ये तिरियं तु । २४९ (भा०) ब्रजन्ती सा स्त्री भिक्षाया दात्री पडपि कायान् प्रमदयेत् क :-'अधस्ताद्' भुवि पृथिव्यप्तेजोवनस्पतित्रसान् व्या
For Panal Lise Only
~ 334~