SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७४७] . "नियुक्ति: [४७२] + भाष्यं [२४७...] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: भा.२४८ प्रत गाथांक नि/भा/प्र ॥४७२|| श्रीओप- यो बालस्तधुक्ता या बालवत्सा तस्या हस्तान्न गृहन्ति, जिनकल्पिकादयस्तु यावदपि बालस्तावदपि तां बालवत्सां परिहर- अव्यक्तादि नियुक्तिःशान्ति-न तस्य हस्तादू गृह्णन्ति । द्वारद्वयं । इदानी कण्डयन्त्यादियतनोच्यते यतना नि. ४७१-४७४ ___ उक्खित्तऽपचवाए कंडे पीसे वछूट भजन्ती । सुकं व पीसमाणी बुद्धीय विभावए सम्मं ॥ ४७३ ।।। वृत्तिः तत्र कण्डयन्त्या हस्ताद् गृह्यते यद्युत्क्षिप्तं मुशलमास्ते साधुश्च प्राप्तस्ततोऽप्रत्यपाये स्थाने मुशलं स्थापयित्वा यदि ददाति। ॥१५॥ दारं । पीसे वत्ति-पेषयन्त्या हस्ताद गृह्यते यदि तत्पेषणीयमचेतनं-धानादि तथा यत् सचित्तं पूर्व यदि प्रक्षिप्तं तत्पिष्टता अन्यदद्यापि न प्रक्षिप्यते साधुश्च तत्रावसर उपस्थितो भिक्षार्थ ततस्तस्या हस्तागृह्यते, तच्च पेपणं शिलायां घरट्टे वा । दारं । हा अच्छुढभजन्ती'त्ति भर्जयन्त्या अपि हस्तान् गृह्यते यदि पूर्वप्रक्षिप्तं भृष्टं अन्यदद्यापि न प्रक्षिप्यते साधुश्च प्राप्त इत्यस्मिन्नवसर इति, शुष्क बाऽचेतनं तद्वस्तु यदि पिनष्टि ततश्च बुझ्या 'विभाव्य' निरूप्योत्तरकालं गृह्णाति । इदानीमेनामेव है गाथां भाष्यकारो व्याख्यानयतिमुसले उक्खित्तमि य अपचवाए य पीस अचित्ते । भजंती अच्ढे भुंजती जा अणारद्वा ॥ २४८ ।। (भा.) मुशले उत्क्षिप्ते सति अप्रत्यपाये प्रदेशे स्थापयित्वा यदि भिक्षां ददाति, 'पीस अचित्ते'त्ति अचेतनं वा यदि घरहादौ पिनष्टि ततो ददाति भिक्षा, भजतीति जवधाणे भट्ठमि अण्णंमि अपखित्ते सति एयंमि अवसरंमि साहुणो भिक्ख देइ, ॥१६५ भुञ्जानाया अपि हस्तागुह्यते यद्यद्यापि न विट्टलयति भक्तं यत्ताजनगृहीतं तदुत्थाय ददाति ॥ कसंतीए थूलं विक्षिण लोढण जति य निढवियं। पिंजण असोयवाई भयणागहणंतु एएसि ॥ ४७४ ॥ AIMERORSEENETWOROSS दीप अनुक्रम [७४७] ~333~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy