SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७५२] .→ "नियुक्ति: [४७५] + भाष्यं [२४९] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ॥४७५|| श्रीओष- पादयेत् , वायुकार्य इतौ स्थित स्पृशन्ती व्यापादयेत् , तथोपरि तियगव्यवस्थिता फलबल्लीवृक्षशाला:- शाखा घिराधयति, दाच्यागम: नियुक्तिः। तथा तिर्यग्मनुजान्-जातमात्रवालकान् तिरश्चः-अश्ववत्सकादीन् सङ्घट्टयेत् । अथ चैते दोषाः ननिरूपणं नि.४७५ कंटगभाई य अहे उपि अहिमादिलंबणे आया । तस्स सरीरविणासो मिच्छन्तुडाह वोच्छेओ॥२५॥(भा०)दाभा.२४७. ला कण्टकादयो वाऽधो भवन्ति, उपरि अह्यादि-सादिलम्बने आत्मविराधना दातुः, तस्य च-दातुः शरीरविनाशे , २५० ग्रहण ॥१६६॥ मिथ्यात्वं तस्यान्यस्य वा भवति, 'उड्डाहश्च' प्रवचनोपघातश्च भवति यदुत एतेषामेतावानपि प्रभावो नास्ति येन नि.४७६ दातारं रक्षति । व्याख्यातं गमनद्वारम्, इदानीं ग्रहणद्वारप्रतिपादनायाह|नीयदुवाकग्पाहणकवाडठिय देह दारमाइन्ने । इडिरपत्थियलिंदे गहणं पत्तस्सऽपडिलेहा ॥ ४७६ ॥ | 'नीयदुवार' गाहा, नीचद्वार यदि भवति तत्र चक्षुषा निरूपणं कर्तुं न शक्नोति अतो न गृह्यते भिक्षा, तथो-18 द्घाटकपाट-अनर्गलितकपाटं न किन्तु पिहितकपाटं, तत्रापि न गृह्णाति, तथा दातुः संबन्धिना स्वदेहेन द्वारे रुद्धे सति न गृह्यते, आकीर्ण चान्यपुरुषैर्गमागर्म कुर्वभिः तथा इडुर-गन्याः संबन्धि तेन तिरोहिते पत्थिका-वृहती पिट्टिका तया 8 ॥१६६॥ वा पिहिते द्वारे अलिन्द-कुण्डकं तेन वा तिरोहिते एवमेतेषु दोषेषु सत्सु 'ग्रहणं प्राप्सस्य' गृहस्थस्य गृह्यते ऽस्मिन्निति से ग्रहणं, यस्मात्प्रदेशागण्डकं गृह्णाति तं प्रदेश प्राप्तस्य 'अपडिलेह'त्ति यतः प्रत्युपेक्षणा न शुद्धयति अनन्तरोदितैर्दोषैरतो जीन गृह्यते, ययेभिरनन्तरोदितोषभवद्भिर्न ग्रहणं ततो ग्रहणप्रदेशं प्राप्तस्य प्रत्युपेक्षणा कर्त्तव्या-श्रोत्रादिभिरुपयोगं करोति | दीप अनुक्रम [७५२] ~335~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy