SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७४३] . "नियुक्ति: [४६८...] + भाष्यं [२४७] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-[२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||२४७|| दीप अनुक्रम [७४३] श्रीओघ- कण्डयन्त्याः पिंपन्न्याश्च हस्तान्न गृह्यते यतस्तत्र यथासङ्ख्येन एकस्या बीजसंघटनकृतो दोषः अपरस्या उदकसंघट- अव्यक्तापनियुक्तिःनकृतो दोषः, इति द्वारद्वयम् । याऽपि यवादीनां भर्जनं करोति तस्या अपि हस्तान्न गृह्यते यतस्तत्र यवा- स्वादिच्याद्रोणीया दिदहनकृतो दोषो भवति । दारं । तथा कर्त्तन्त्याः पिञ्जन्त्याश्च हस्तान्न गृह्यते यतस्तयोनिष्ठीवनलिप्ती हस्ती भवतस्त-12 ख्या भा. प्रक्षालने उदकवधः, द्वारद्वयं ॥ इदानीं यदुक्कमासीद् भजनया-विकल्पेनैषामव्यक्तादीनां हस्तागृह्यते न त्वेकान्ते २४५-२४७ अव्यकादि ॥१६॥ नवाग्रहणं किन्तु ग्रहणमपि तत्प्रदर्शयति, तत्राद्यावयवभजनाप्रतिपादनायाह यतना नि. भिक्खामेत्ते अवियालणं तु वालेण दिजमाणमि । संदिवे वा गहणं अइबहुयवियालणुन्नाओ ।। ४६९ ॥ बालो यदि भिक्षामात्रं परोक्षेऽपि ददाति ततो भिक्षामात्रे दीयमानेऽविचारणया गृह्णाति, अथासौ बालो गृहपतिना प्रत्यक्षमेव 'संदिष्टः उक्तो यथा प्रयच्छास्मै साधवे भिक्षां, ततोऽसौ साधुलाति, अथासावतिबहु प्रयच्छति ततः साधुर्विचारयति, यदुत किमित्यद्यातिबहु दीयते !, एवमुक्ते सति यद्यसौ गृहस्थ एवं भणति यदुताय प्राघूर्णकादिवशादहुद संस्कृत, ततोऽसौ साधु गृह्णाति । उक्ताऽध्यक्तयतना, इदानी अप्रभुयतनोच्यतेअप्पहुसंदिहे वा भिक्खामित्ते व गहणऽसंदिहे । थेरपटु थरथरते धरणं अहवा ददसरीरे ॥ ४७०॥ ८ ॥१६॥ अप्रभुः-भृतकादिर्यदि सन्दिष्टः-उको भवति प्रभुणा ततस्तस्य हस्ताद्यते, यदा पुनर्न संदिष्टः-नोक्तः स प्रभुणा| यथा दातव्यं त्वया, तत्रासन्दिष्टे सति भिक्षामात्रस्यैव ग्रहणं करोति । अप्रभुयतनोक्ता, स्थविरयतनोच्यते-स्थविरः सन्| REaraineNana ~331~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy