SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७२५] . "नियुक्ति: [४५८] + भाष्यं [२३९...] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ॥४५८|| षणा सुगमा, तत्र स्थापनाग्रहणषणा द्विविधा-सद्भावस्थापनाग्रहणषणा चित्रकर्मणि साधुग्रहणषणां कुर्वन् दयते, अस-ट। दावस्थापनाग्रहणपणाऽक्षादिषु, तत्र द्रव्यग्रहणपणा आगमतो नोआगमतश्च, आगमतो ग्रहणैपणापदार्थज्ञः तत्र चानुप-10 युक्तः, नोआगमतो ज्ञदारीरभव्यशरीरे तथा ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यग्रहणषणायां वानरयूथं, भावग्रहणै पणायां तु स्थानादीनि भवन्ति, एतदुक्तं भवति-भावग्रहणैषणां कुर्वन विवक्षिते स्थाने तिष्ठति, दातृप्रभृतीनि च 31 परीक्षते भावग्रहणषणायां, तत्र द्रव्यग्रहणपणायामिदमाख्यानकम्-एक वर्ण तत्थ वानरजूहं परिवसइ, कालेण यत परिसडियपंडुपत्तं जायं, उपहकाले ताहे जहवई भनइ- अण्णं वर्ण गच्छामो, तत्थ तेसिं जूहवई अण्णवणपरिक्खणत्थं दुन्नि व तिण्णि व पंच व सत्तव पयट्टइ, बच्च ह वणंतरे जोएह, ताहे गया एगं वणसंडं पासंति पउरफलपुष्फ, तस्स वणस्स मज्झे एगो महद्दहो, तं दहण हट्टतुट्ठा गया जहवइणो साहति ताहे जहबई सवेसिं समं आगओ, ताहे तं वर्ण रुक्षेण रुक्खं पलोएइ, ताहे तं वणं सुद्धं, तेग भणिया-खायह वणफलाई, जाहे ते तत्थ धाया ताहे पाणियं गया, ताहे सो जहवई दहस्स परिपेरंतेहिं पलोएइ जाव ओयरंताणि पयानि दीसंति नीसरंताणि न दीसंति, ताहे भणइ एस दहो सावाओ ता मा एत्थ तीरट्ठिया माझे वा उपरि य पाणियं पियह किं तु नालेण पियह, तत्थ जेहिं सुयं तस्स" नवयणं ते पुप्फफलाणं आभागिणो जाया, एवं चेव आयरिओ ताणं साहणं आहाकम्मुद्दे सियाणि समोसरणण्हवणाइसु परिहरावेइ उवाएण फासुयं गिण्हावेइ जहा न छलिजंति आहाकम्माइणा तहा करेइ, तत्थ पुवकयाणि खीरदहिषयाईणि तारिसाणि गिण्हावेइ अकयाकारियासंकप्पियाणि, तत्थ जे आयरियाणं वयणं मुणंति ते परिहरंति ते अचिरेणं दीप अनुक्रम [७२५] 2-% SARERainintenmarana Imasurary.org ~324~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy