SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७१९] → "नियुक्ति: [४५६] + भाष्यं [२३५] + प्रक्षेपं [२७...]". मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: श्रीओघनियुक्तिः द्रोणीया प्रत गाथांक नि/भा/प्र ॥४५६|| कामिनी नि. ॥१६॥ सोऊण कोंकणस्सय साह वयणं इमं विचिंतेइ । गविसणविहिए निउणं जह भणिअंसबर्दसीहिं ॥२३५॥ (भा०) भावगणेषगविसणगहणकुडंग नाऊण मुणी उमुणियपरमत्थो।आहडरक्खणहे उबगंजइ भावओ निउणं ॥२३६॥(भा०ाणायां धर्म|उकोसदबखेत्तं च अरणं कालओ निदाहो उ । भावे हद्दपहहो हिहा उचरिं च उवओगो ।। २३७ ॥ (भा०) कविरस्वा दहूण तस्स रूवं अच्छिनिवेसं च पायनिक्खेवं । उपजिऊण पुर्वि गुज्झिगमिणमोत्ति बजेइ ॥२३८॥ (भा०) गवेषणा गहनमेव गह्वरमित्यर्थः तज्ज्ञात्वा मुनिः ॥ उत्कृष्टमेतद्रव्य-काजिक सुरभि क्षेत्रतोऽरण्ये कुतोऽस्य सम्भवः?,15 IN२३२-२३९ शेष सुगम ॥दृष्ट्वा च तस्य' देवस्य रूपं वर्जयतीति संबन्धः । इदानीं भाष्यकार एव बयरस्वामिकथानकमुपसंहरन्नाह-६ सत्ताहबद्दले पुवसंगई वणियविरूवुवक्खडणं । आमंतण खुड्ड गुरू अणुनवनं बिंदु उवओगो॥२३९॥ (भा०) नि. ४५७ सप्ताहवर्दले पूर्वसङ्गतिकदेवो विरूपरूपं-अनेकप्रकारं उवक्खडिता आमन्त्रणं क्षुल्लस्य कृतवान्, गुरुणा चानुज्ञातःग प्रवृत्तश्च, पुनश्च विन्दुपतनास्थितो, देवेन चोपसंहरितं, पुनश्च बयरस्वामिना उपयोगो दत्तः। पणायां वा नरकुल एसा गवसणविही कहिया भे धीरपुरिसपन्नत्ता । गहणेसणंपि एत्तो वोच्छं अप्पक्वरमहत्थं ॥ ४५७॥ | नि.४५८ सुगमा ॥ तत्र यदुक्तं 'इत ऊर्दू ग्रहणैषणां वक्ष्ये' इति, तत्प्रतिपादयन्नाह ॥१६॥ नाम ठवणादविए भावे गहणेसणा मुणेयया । दचे वानरजहं भामि य ठाणमाईणि ॥ ४५८॥ याऽसौ ग्रहणषणा सा चउबिहा-नामग्रहणषणा स्थापनामहणेपणा द्रव्यग्रहणषणा भावग्रहणषणा च ज्ञेया, नामग्रहणै द्रव्यग्रहण दीप अनुक्रम [७१९] SAREaa na ~323~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy