SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७२५] . "नियुक्ति: [४५८] + भाष्यं [२३९...] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-[२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः प्रत गाथांक नि/भा/प्र ॥४५८|| श्रीओघ- नियुक्तिः द्रोणीया वृत्तिः ॥१६॥ दीप अनुक्रम [७२५] कालेणं कमाक्वयं करेहिति, जे ण सुणंति ते भणति एते तुम्हारया असद्विकल्पाः, किं कारणं एयं न पिप्पतित्ति ?, एवं असुणेता अणेगाणं जाइयबमरियवयाणं आभागिणो जाया ॥ इदानीममुमेवा) गाथाभिः प्रदर्शयन्नाह न्तगाथा नि.४५९परिसठियपंडपत्तं षणसंडे दह अन्नहिं पेसे । जहबई पडियरिए जूहेण समं तहिं गच्छे ॥ ४५९ ।। ४६१ * सयमेवालोएवं जूहबई तं वर्ण सम तेहिं । वियरइ तेसि पयारं चरिऊण य ते दहं गच्छे ॥ ४६॥ भावग्रहणओयरंतं पयं दहूं, उत्तरंतं नदीसइ । नालेण पियह पाणीयं, एस निकारणो दहो॥ ४६१॥ षणायांस्था. सुगमाः, नवरं 'पडियरिए' निरूविए ॥ नवरं वियरई' ददाति 'तेषां' वानराणां 'प्रचार' अटनमुत्सङ्कलयति ॥ एवं नादीनि तावन्यग्रहणषणा, भावग्रहणैषणा एभिारैरनुगन्तव्या नि.४३२ ठाणे य दायए घेव, गमणे गहणागमे । पत्ते परियत्ते पाडिए य गुरुयं तिहा भवे ॥ ४६२ ।। दारं ।। तत्र पिण्डग्रहणं कुर्वता वक्ष्यमाणं स्थानत्रितयं परिहरणीय, तद्यथा--आत्मोपघातिक प्रवचनोपघातिकं संयमोपघा|तिक चेति । तथा पिण्डग्रहणं कुर्वता दाता परीक्षणीयः-योऽव्यक्तादिरूपो न भवति, तथा दातुर्गमनं निरूपणीयं भिक्षा र्थमभ्यन्तरं प्रविशतो भिक्षां च दत्त्या गच्छतो गमनं निरूपणीयं, 'गहणं ति स भिक्षादाता यस्माद् हण्डिकादिस्थानादराहणं भिक्षायाः करोति तन्निरीक्षणीयं, स दाता तां भिक्षा गृहीत्वाऽभ्यागच्छन्निरूपणीया, 'पत्ते'त्ति प्राप्तस्य दातुस्तस्य हस्त || ॥१६ ॥ साउदकाोन वेति निरूपणीयः, अथवा 'पत्ते'त्ति पात्रं-स्थानं यस्मिन् भिक्षा आदाय गृहस्थ आगतः कडुच्छुकादि तन्निरीक्ष णीयं, अथवा पत्तेत्ति प्राप्तं द्रव्यमोदनादि निरूपयति परियत्तेत्ति परावृत्तमधोमुखं स्थितं भिक्षा ददतो दातुः कडुच्छुकादिक 80-94 Thirasurary.com ~325~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy