________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६८५] .→ "नियुक्ति: [४२७] + भाष्यं [२३१] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ॥४२७||
गेलन्नकज्जतुरिओ अणभोगेणं च लित्त अग्गहणं । अणभोगगिलाणट्ठा उस्सग्गादीणि नवि कुजा ।। ४२७॥ ___ ग्लानकार्येण त्वरितो गतः ततश्चैवं न गृह्णाति, अनाभोगेन वा निर्गतो यदि, लिप्तं वा लेपेन तत् मात्रक यदि, तत-18|| वैवाग्रहणं मात्रकस्य संभवतीति । उक्ता मात्रकयतना, इदानी उत्सर्गयतनाप्रतिपादनायाह-अनाभोगेन उत्सर्ग-उप-18 योग न कुर्यात्, ग्लानार्थ वा त्वरित उत्सर्ग न कुर्यात्, आदिग्रहणादावश्यकं च न कुयादिति । उत्सर्गयतनोका, इदानीं “जस्स जोगो” अस्य विधिरुच्यतेजस्स य जोगमकाऊण निग्गमो न लभई तु सच्चित्तं । न य वत्थपायमाई तेणं गहणे कुणसु तम्हा ॥ ४२८ ॥
जस्स य जोग इत्येवं 'अकृत्वा' अभणित्वा निर्गतः सन् एवं 'न लभते' न भवत्याभाव्यं 'सचित्त' प्रवज्यार्थ-IN मुपस्थितं गृहस्थं, नाप्यचित्तं वनपात्रकादि, अथ यस्य योग इत्येवमकृत्वा गृह्णाति ततः स्तैन्यं भवति, तस्मात्कुरु
यस्य योग इत्येवम् । INसो आपुछि अणुनाओ सग्गामे हिंड अहव परगामे । सग्गामे सइ काले पते परगामि चोच्छामि ॥ ४२९॥ | आपुच्छणा णाम 'संदिसह उपओगं करेमित्ति, बितिया पडिपुच्छणा-कह गिण्हामित्ति, गुरू भणइ-तहत्ति, यथा पूर्व
साधवो गृह्णन्तीत्यर्थः, एवमसी अनेन क्रमेण प्रच्छने कृते सत्यनुज्ञात आवश्यकी कृत्वा यस्य च योग इत्येवमभिधाय निर्गत्य ६ है स्वग्रामे हिण्डते, अथवा ‘परमामे' समीपग्रामे, तत्र स्वनामे यदि हिण्डते ततः 'सति काले' प्राप्तायां भिक्षावेलायामि
त्यर्थः, इदानीं परग्रामे वक्ष्यामि हिण्डतो विधिम्
दीप अनुक्रम [६८५]
ACCOASA
~312~