SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६८९] .. "नियुक्ति: [४३०] + भाष्यं [२३१...] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ॥४३०|| नियुकिः द्रोणीया वृत्तिः SOORAKAR ॥१५५॥ दीप अनुक्रम [६८९] पुरतो मुगमायाए नंतूर्य अन्नगामवाहिठिओ। तरुणे मज्झिमधेरे नव पुच्छाओ जहा हेट्ठा ॥ ४३०॥ प्रमाणादीपुरतो युगमात्रं निरीक्षमाणो 'गत्वा' अन्यग्राम संप्राप्य बहिर्व्यवस्थितः पृच्छति-किं विद्यते भिक्षावेलाऽत्र ग्रामे उत | निसप्रतिन १, कान् पृच्छतीत्यत आह-तरुणं मध्यम स्थविरं, एकैकस्य वैविध्यान्नव पृच्छाः कर्तव्याः, यथाऽधस्तात्प्रतिपादितस्त-151 पक्षाणि नि. थैवात्रापि न्यायः, तत्र तरुणं स्त्रीपुंनपुसकं मध्यमं स्त्रीपुनपुसकं स्थविरं खीपुंनपुंसकमिति । एवं पृष्ट्वा यदि तत्र भिक्षावेला ४२७-४२९ तत्क्षण एव ततः को विधिरित्यत आह x परनामे भिक्षा नि. पायपमजणपडिलेहणा उ भाणवुम देसकालंमि । अप्पत्तेऽचिय पाए पमज पत्ते व पायदुर्ग ॥ ४३१॥ ४३०-४३२ तत्र हि ग्रामासन्ने उपविश्य पादप्रमार्जनं करोति, किं कारणं ?, तत्पादरजः कदाचित्सवितं भघति कदाचिन्मिश्र लग्नं 18 भवेत्, प्रामे च नियमादचित्तं रजोऽतः प्रमार्जयति, पुनश्च प्रत्युपेक्षणां करोति पात्रद्वितयस्य-पतहस्य मात्रकस्य च, एवं 'देशकाले' भिक्षावेलायां प्राप्तायां करोति, अधाद्यापि न भवति भिक्षाकालस्ततस्तस्मिन्नप्राप्ते भिक्षाकाले पादौ प्रमार्टि, ततस्तावदास्ते यावशिक्षाकालः प्रातः, ततस्तस्मिन् प्राक्षे सति तस्यां वेलायां पात्रद्वितर्थ प्रत्युपेक्षत इति । एवमती पात्रद्वितयं प्रत्युपेक्ष्य प्रामे प्रविशन् कदाचिस्मणादीनि पश्यति ततस्तान पृच्छति, एतदेषाह| समणं समणि सावगसावियगिहि अन्नतिथि यहि पुच्छे। अत्थिर समण ? सुविहिया सिढे तेसालयं गच्छे।।४३२१५५|| श्रमणं श्रमणीं श्रावक श्राविकां गृहस्थमन्यतीथिकान् वा बहिर्दृष्ट्वा पृच्छति, एताननन्तरोक्कान् सर्वान् दृष्ट्वा पृच्छति RELIEOture Hemrary.org परग्रामे भिक्षा, स्थापनाकुल पृच्छा आदि विधि" वर्णयन्ते ~313~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy