________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६८३] → "नियुक्ति: [४२६] + भाष्यं [२२९] + प्रक्षेपं [२७...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ॥४२६||
२३१
श्रीओघ- आयरिए य गिलाणे पाहुणए दुल्लहे सहसलाभे । संसत्तभत्तपाणे मत्सगगहणं अणुन्नायं ॥ ४२६ ।।
प्रमाणादीनियुक्तिः आचार्यार्थ ग्लानार्थ प्राघूर्णकार्थ वा दुर्लभ वा किञ्चिल्लभ्यते तदर्थ, 'सहसा' अकस्मात्किश्चित्कदाचिल्लभ्यते तदर्थ, निसप्रतितथा संसक्तभक्तपानमहणार्थ मात्रकग्रहणमनुज्ञातम् । इदानीमेतामेव गाथां भाष्यकारो व्याख्यानयति
पक्षाणि नि. वृत्ति पाउग्गायरियाई कह गिण्हउ मत्तए अगहियंमि । जा एसि विराहणया दवभाणे जं दवेण विणा ॥२२९॥ (भा०) ४२४-४२६
भा. २२९प्रायोग्यमाचार्यादीनां क गृह्णातु मात्रके अगृहीते सति ?, अग्रहणाच्च या तेषामाचार्यादीनां विराधना सा तेनाङ्गी-18 ॥१५॥
&ाकृता भवति, अथैवं मन्यसे द्रवभाजने गृह्णातु ततश्चैवं द्रवेऽगृहीते तेन विना या विराधना सा तदवस्थैव, आदिनपाहणाद् ग्लानप्राघूर्णका अपि व्याख्याता एव । दुल्लहदर्ष व सिया घयाइ गिण्हे उपग्गहकरं तु । पउरऽन्नपाणलंभो असंथरे कस्थ य सिया उ ।। २३०॥ (भा०)
दुर्लभं वा द्रव्यं घृतादि 'स्यात् भवेत् ततस्तत्र घृतादि गृह्यते यत उपग्रहं करोति-अवष्टम्भं करोति तत्, सहसा-आक, स्मिकपचुरानपानलम्भः स्यात्ततः असंस्तरतां प्रनजितानामात्मानं कृच्छ्रेण यापयतां कुत्रचित् स्याब्रहणमिति । तथा च| संसत्तभत्तपाणे मत्तग सोहेज पक्खिचे उवरि । संसत्तगं च णा परिदृवे सेसरक्खहा ॥ २३१॥ (भा०)
संसक्तभक्तपानग्रहणे सति मात्रके 'शोधयित्वा' प्रत्युपेक्ष्य सक्तुकाञ्जिकादि पात्रकस्योपरि प्रक्षिपेत् । अथ तत्पानकादि गृहीतं मात्रके किन्तु अशुद्धसंसक्तं जातं, ततश्चैवं ज्ञात्वा विधिना तस्मिन्नेव क्षणे परिष्ठापयति, किमर्थं , शेषभक्त-II॥१५॥ रक्षणार्थ, मा भूत्तगन्धेन शेषस्यापि संसक्तिः स्यात्, तस्मान्मात्रक ग्रहीतव्यं, एभिश्च कारणने गृह्णाति
दीप अनुक्रम [६८३]
REmaina
~311~