SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६७७] .. "नियुक्ति: [४२१] + भाष्यं [२२८...] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-[२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: पक्षाणि नि. प्रत गाथांक नि/भा/प्र ॥४२१|| दीप अनुक्रम [६७७] हत्येवमादिका, अध कधितेऽपि धर्मे न मुश्चति ततो भणति यदुत व्रतानि गुरुसमीपे स्थापयित्वाऽऽगच्छामीति, एसदभि- प्रमाणादीनियुक्तिः निसप्रति धाय नश्यति, अथ तथाऽपि न लभ्यते गन्तुं ततो भणति इहैवापवरके व्रतमोक्षणं करोमीति तन्त्र च प्रविशप्ति, उल्लम्बनाई। द्रोणीया वृत्तिः रखं च गृह्णाति, ततस्तेन भयेन कदाचिन्मोहोपशमो भवति, मोहनरसो भयेन हियते, अथैवमपि न मुञ्चति ततो नियत १-४२३ एवेति । उक्ता स्त्रीयतना, इदानीं श्वादियतनोच्यते॥१५३॥ साणा गोणा इयरे परिहरऽणामोगकुडकडनीसा । बारह य दंडएणं वारावे वा अगारेहिं ॥ ४२२ ॥ श्वानो गवादयश्च येषु गृहेषु तानि परिहरति, अथानाभोगेन कथमपि प्रविष्टः प्रत्यनीकैश्च गृहीतुमारब्धस्ततः कुड्यकटनिश्रया तिष्ठति, कुड्यं कटं वा पृष्ठे करोति अग्रतो दण्डकेन वारयति अगारैर्वा वारयति । उका श्वयतना, इदानीं पडिणीययतनोच्यते पडिणीयगेहवजण अणभोगपचिट्ठ पोलमिक्खमणं । मज्झे तिण्ह घराणं उवओग करेउ गेण्हेजा ॥ ४२३ ॥ । एकाकिना प्रत्यनीकगृहे न प्रवेष्टव्यं, अथानाभोगेन प्रविष्टः प्रत्यनीकैश्च ग्रहीतुमारब्धस्तती पोलं करीति-मुच्छन्दपति | येन लोको मिलसि, तत आकुले निष्कामति । उक्का प्रत्यनीकयतना, अधुना भिक्षाविशोधियतनोच्यते-मध्ये खिसख A ॥१५॥ याणामपि गृहाणामुपयोग दत्त्वा पक्या स्थितानां भिक्षा गृह्णाति, उक्ता भिक्षाविशोधियतना, अधुना पञ्चमहानतयतनोच्यते, तत्र भिक्षायामुपयोग ददता प्राणातिपातसंरक्षणं कृतमेव, इदानी द्वितीयमहानतयतनां प्रतिपादनायाह ~309~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy