________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६७५] . "नियुक्ति: [४१९] + भाष्यं [२२८...] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
*****
प्रत गाथांक नि/भा/प्र ॥४१९||
जइ दोण्ह एग भिक्खा न य वेल पहुप्पए तओ एगो । सवि अत्तलाभी पडिसेहमणुन्नपियधम्मे ॥ ४१९॥ | यदि तत्र क्षेत्रे पर्यटतामेकैव भिक्षा द्वयोरपि लभ्यते न च कालः पर्याप्यते-नय पहुष्पइ तदा एकाकिन एव हि*ण्डन्ते । दुर्लभयतनोक्का, इदानीं अत्ताहिट्टिययतनोच्यते-यदि ते सर्व एव खग्गूडा अत्तलद्धिया होइउमिच्छति तदाऽs-|
चार्यः प्रतिषेधं करोति, अथ कश्चित्प्रियधर्मा आत्मलब्धिको भवति तत आचार्योऽनुज्ञां करोति, ततश्चैवमेकाकी भवति, अत्ताहिडिअजयणा भणिया, अमणुण्णयतनां प्रतिपादयन्नाह
अमणुन अन्नसंजोइया उ सबेवि णेच्छण विवेगो । पहुगुणतदेकदोसे एसणवलवं नउ विगिचे ॥४२०॥ 8| यद्यसी 'अमनोज्ञः' रटनशीलस्ततोऽन्यस्य संयोज्यते तेन सह हिण्डते, अथ सर्व एव नेच्छन्ति ततस्तस्यामनोज्ञस्य ४ विवेकः परित्यागः क्रियते, अथासी बहुगुणसंपन्नः किन्तु स एवैको दोषः रटनशील इति एषणायां च बलवांस्ततो नासौ परित्यज्यते । भणिया अमणुण्णजयणा, अधुना यदुक्तम्-“एगाणियस्स" इत्येवमादि तेषां यतनोच्यते, आह-किं पुनः18 कारणमुत्क्रमेण ख्यादीनां पदानां यतनोच्यते ?, उच्यते, गर्वितकधिकादयः प्रज्ञापिताः सन्तः कारणवशादेकाकिनोऽपि भिक्षामदन्ति, ततश्चैकाकिनामटतां यद्यपि स्वीकृता दोषा भवन्ति तथाऽपि तत्रेयं यतना, इदानीं या गाथोपन्यस्ताऽs|सीत् यदुत "एगाणियस्स दोसा" इत्यादिका, तत्र यतनां प्रतिपादयन्नाह
इत्थीगहणे धम्म कहेइ वयठवण गुरुसमीवंमि । इह चेवोवर रजू भएण मोहोवसम तीए ॥ ४२१॥ । एवं तस्यैकाकिनो गतस्य सतः स्त्रीग्रहणे सति-स्त्रिया गृहीतः सन् धर्मकथां करोति, यदुत नरकगमनाय मैथुनासेवे-द्र
दीप अनुक्रम [६७५]
********
~ 308~