SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६५३] → नियुक्ति: [४११...] + भाष्यं [२१५] + प्रक्षेपं [२६...]" मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||२१५| श्रीओप 'फिडिए' ति अधापगताया-अतिक्रान्तायामड़पौरुष्यां भिक्षा) प्रविशति ततश्च यदि भद्रको भवति तत एवं प्रमाणकानियुक्तिः अवीति-यदुत अदिवसादारभ्य यथा इयती बेला राजस्य भक्तस्य भवति तथा कर्तव्यं, ततश्च उद्गमदोषः-आधाकमों-STATE लादिभिर्गद्रोणीया दिदोषः, 'ठविय'त्ति अथवा यदुद्धरति तत्त्वयाऽद्यदिवसादारभ्य साध्वर्थ स्थापनीयं, ततश्चैवं स्थापनादयो दोषा भद्रकदृत्तिः भा-२१४विषया भवन्ति, अथासौ गृहपतिर्भद्रको न भवति ततः 'चारी' इति ततश्चावेलायां भिक्षार्थ प्रविष्टमेवं प्रान्तो ब्रवीति २१६ ॥१४८॥ यदुतायं चारीभण्डिकः कचिद् अन्यथा कोऽयं भिक्षाकाल इति, नायं प्रत्यूपकालो नापि मध्याह्नकाल इति, 'फिल-131 स्सण'त्ति तथा अवेलायां भिक्षानिमित्तं प्रविष्टस्य क्लेश एव पर्यटनजनितः परं न तु भिक्षाप्राप्तिः, तम्हा दोसी|णवेलाए चेव उयरेयवं । इदानीं मध्याह्नस्यारत एव यदि भिक्षामटति ततः को दोषः । इत्यत आहभिक्खस्सवि य अवेला ओसकहिसक्कणे भवे दोसा । भद्दगपंतातीया तम्हा पत्ते चरे काले ॥ २१६ ॥(भा०) भिक्षाया अवेलायां यदि प्रविशति ततो यदि भद्रका 'ओसकर्णति याऽसौ रन्धनबेला तां मध्याह्नादारत एव कारयति येन साधोरपि दीयते, एवं तावनिक्षावेलायामप्राप्तायां हिण्डतो दोषाः, अथ पुनर्निवृत्तायां भिक्षावेलायामदति 8 है ततः 'अहिसकणे'त्ति रन्धनबेला तामुच्छूर एवं करोति येन साधोरपि भक्तं भवति, एवमेते दोषा भद्रके भवन्ति, १४८॥ 'पंतादीय'त्ति प्रान्तकृतास्तु दोषाः पूर्ववद्रष्टव्याः भाण्डिकोऽयमिति ब्रूते प्रान्तः, तस्मात्प्राप्त एव काले चरेमिक्षा न न्यूने||ऽधिके वा । “काले"त्ति गयं, इदानीं “आवस्सए"त्ति व्याख्यायते दीप अनुक्रम [६५३] XNarayan ~299~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy