________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||४१०||
दीप
अनुक्रम [६४९ ]
श्रीओोघ
निर्युतिः
द्रोणीया
वृत्तिः
॥ १४७॥
“ओघनिर्युक्ति”- मूलसूत्र - २/१ (मूलं + निर्युक्तिः +वृत्तिः)
मूलं [६४९] ● → मुनि दीपरत्नसागरेण संकलित
०
"निर्युक्तिः [ ४१०] + भाष्यं [ २१२ ] + प्रक्षेपं [ २६...]" आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
नामस्थापने सुगमे, द्रव्ये द्रव्यविषया, यथा हिरण्यादेर्गवेषणां करोति कश्चिद् भावे-भावविषया त्रिविधा - गवेषणैषणाअन्वेषणैषणा ग्रहणैपणैषणा-पिण्डादानैषणा ग्रासैषणा । सा च गवेषणैषणा एभिर्द्वारैरभिगन्तव्य
पमाणे काले आवस्सए य संघाडए य उबकरणे । मतगकाउस्सग्गो जस्म प जोगो सपचिक्खो ॥ ४११ प्रमाणं कतिवारा भिक्षार्थे प्रवेष्टव्यमिति, एतद्वक्ष्यति, 'काले'त्ति कस्यां वेलायां प्रवेष्टव्यं ?, भिक्षा गवेषणीया इत्यर्थः, 'आवस्सए 'त्ति आवश्यक - कायिकादिव्युत्सर्ग कृत्वा भिक्षाटनं कर्त्तव्यं गवेषणमित्यर्थः, 'संघाडए' ति सङ्घाटकयुक्तेन हिण्डनीयं नैकाकिना, 'उबगरणे'त्ति भिक्षामटता सर्वमुपकरणं ग्राह्यमाहोश्वित्स्वल्पं, 'मत्तगे'चि भिक्षामदत्ता गवेषयता मात्रकग्रहणं कर्त्तव्यं, कायोत्सर्गः - भिक्षार्थं गच्छता उपयोगप्रत्ययः कार्यः, तथा च यस्य योगः - भिक्षार्थं गच्छशिदं वक्ति यस्य योगो येन वस्तुना सह संबन्धो भविष्यति तद्ग्रहीष्यामीत्यर्थः, 'सपडिवक्खो त्ति सर्व एवायं द्वारकलापः सप्रतिपक्षोऽपि वक्तव्यः, सापवादोऽपीत्यर्थः । इदानीं भाष्यकारः प्रतिपदमेतां गाथां व्याख्यानयति, तत्र “पमाणे "ति व्याख्यानयशाह
दुविहं होइ पमाणं काले भिक्खा पवेसमाणं च । सन्ना भिक्खायरिआ भिक्खे दो काल पढभद्धा ॥ २१३॥ (भा०) द्विविधं प्रमाणं भवति, 'कालो'त्ति एक कालप्रमाणं कालनियमः - वेलानियम इत्यर्थः तथाऽन्यद्विवार्थी प्रविशमानामां 'प्रमाण' मारालक्षणं भवति, तत्र भिक्षाप्रवेशप्रमाणप्रतिपादनायाह-'सन्नाभिक्खायरिया भिक्खे दो' भिक्षार्थी वाराद्वयं प्रविशति, एकमकालसञ्ज्ञायाः पानकनिमित्तं द्वितीयं भिक्षाकाले प्रविशतीति । जदि गुण सहवणारं भिक्ला
For Parts Only
* জ%
~ 297~
भावपिण्डः नि. ४०९ एषणायां
प्रमाणकालावश्यका
दिभिर्गवेषणपणा भा. २१२ नि.
४१०-४११ भा. २१३
॥ १४७॥
wrary.org