SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||४०९|| दीप अनुक्रम [६४७] Educator “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [६४७] ● → मुनि दीपरत्नसागरेण संकलित "निर्युक्तिः [४०९] + भाष्यं [२११] + प्रक्षेप [ २६...] ० आगमसूत्र - [४१/१], मूल सूत्र -[२/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः मन्यत्रापि योज्यं, 'येन वा' बाह्येन वस्तुना इतरः- आत्मा बध्यते कर्मणाऽष्टप्रकारेण सोऽप्रशस्तः । इदानीं प्रशस्तं भाव| पिण्डं प्रतिपादयन्नाह - तिविहो होइ पत्थो नाणे तह दंसणे चरिते य । मोचूण अप्पसत्थं पसत्थपिंडेण अहिगारो ॥ ४०९ ॥ त्रिविधः प्रशस्तो भावपिण्डः- ज्ञानविषयः दर्शनविषयः चारित्रविषयश्च तत्र ज्ञानपिण्डो ज्ञानं स्फातिं नीयते येन, तथा दर्शनं स्फातिं नीयते येन, चारित्रं स्फातिं नीयते येन स बाह्योऽभ्यन्तरच पिण्डः, मुक्त्वाऽप्रशस्तं प्रशस्तपिण्डेनाधिकारः । अयं च भावपिण्डः केन पिण्ड्यते ?-प्रचुरीक्रियते, शुद्धेनाहारोपधिशय्यादिना, अत्र चाहारेण प्रकृतं स एव प्रशस्तो भावपिण्डः, कारणे कार्योपचारात्, ज्ञानादिपिण्डकारणमसी, स चाहार एषणाशुद्धो ग्राह्यः अनेन संबन्धेनागता एषणा प्रतिपाद्यते । अथवा पूर्वमिदमुक्तं- 'पिंडं च एसणं च बोच्छं' तत्र पिण्ड उक्तः, इदानीमेषणा प्रतिपाद्यते, अथवा स्वयमे वायं भाष्यकृत्संबन्धं करोति-लित्तंमि भाषणंमि उ पिंडस्स उबग्गहो उ कायद्दो । जुत्तस्स एसणाए तमहं वोच्छं समासेणं ॥ २१२ ॥ (भा०) लिप्ते भाजने सति ततः पिण्डस्योपग्रहो - ग्रहणं कर्त्तव्यं किंविशिष्टस्य पिण्डस्य १ - एपणायुक्तस्य, अतस्तामेवपणां प्रतिपादयन्नाह - नामं ठवणादविए भावंमि य एसणा मुणेयचा। दबंमि हिरण्णाई गवेसगहभुंजणा भावे ॥ ४१० ॥ For Parts Only ~296~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy