SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६४४] → "नियुक्ति: [४०६] + भाष्यं [२११..] + प्रक्षेपं [२६...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: श्रीओप- नियुक्तिः प्रत गाथांक नि/भा/प्र ॥४०६|| द्रोणीया ॥१४६॥ दीप अनुक्रम [६४४] खरअयसिकुसुंभसरिसव कमेण उक्कोसमज्झिमजहन्ना । नवणीए सप्पिवसा गुडेन लेपो अलेवो उ ।। ४०६॥ लेपपिण्डे __खर इति-सरसन्नयं तिलतिलं तेण कओ उकोसो लेयो, अयसि-कुसुंभिआ तेण य मझिमो लेवो, सरिसवतेल्लेण य पात्रलेपना | जहन्नओ होइ, अनेन क्रमेणोत्कृष्टो मध्यमो जघन्य इति । कैः पुनर्लेपो न भवतीत्यत आह-नवनीतेन सर्पिपा-घृतेन - नि. वसया गुडेन लवणेन च, एभिः रसरलेपः-एभिर्लेपो न भवतीति । उक्तो द्रव्यपिण्डः, इदानी पिण्डस्यकार्थिकान्युच्यन्ते-४ ४८४-४०७ भावपिण्डे पिंड निकाय समूहे संपिंडण पिंडणा प समवाए।समोसरण निचय उवचय चए य जुम्मे य रासी य ॥४०७॥ नि.४०८ पिण्डो निकायः समूहः संपिण्डनं पिण्डना च समवायः समवसरणं 'मृ गती' सम्यग्-एकत्र गमनं समवसरणं, निचय उपचयः चयश्च जुम्मश्च राशिः पिण्डार्थः। प्रतिपादितो द्रन्यपिण्डः, भावपिण्डप्रतिपादनायाह दुविहो य भावपिंडो पसत्थओ होइ अप्पसत्थो य । दुग सत्तट्टचउक्चग जेणं वा यज्झए इयरो॥ ४०८ ॥ द्विविधो भावपिण्ड:-प्रशस्तभावपिण्डोऽप्रशस्तभावपिण्डश्च, तत्राप्रशस्तं प्रतिपादयन्नाह-'दुयसत्तअट्ठ'इत्यादि, दुविहो रागो य दोसो य सत्तविहो सत्त भयहाणाणि, एतानि च तानि-इहलोकभयं परलोकभयं आयाणभयं अकम्हा-1 भयं आजीवियाभयं मरणभयं असिलोगभयं, "इहपरलोयायाणमकम्हाआजीवमरणमसिलोए"त्ति । अट्ठ कम्मपयडीओ| ॥१४॥ णाणावरणाइयाउ, अहबा अट्ठ मयट्ठाणाणि-जाइकुलबलरूवे तवईस्सरिए सुए लाभे । चउबिहो कोहमाणमायालोहरूवो। रागद्वेषावेव पिण्डः औदयिको भाषोऽनन्तकर्मपुद्गलनिर्वृत्तः पिण्डः, एवं सप्तभिर्भयस्थानों जन्यते कर्मपिण्डः, एव EKAR Almorary on अथ 'भावपिण्ड' वर्णयते ~295~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy