SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६११] → “नियुक्ति: [३८१] + भाष्यं [२०३...] + प्रक्षेपं [२६...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||३८१|| न केवलं गुरुमेव पृच्छति शेषानपि साधून पृष्ट्वा 'कृतोत्सर्गः' कृतोपयोगो गुरुं नमस्कृत्य, किं करोतीत्यत आहदमल्लकरुवे गिण्हई' मल्लक-शरावं यत्र लेपो गृह्यते रूतं च गृह्णाति तेनासौ लेपो छाइजइ, मल्लकरूतयोश्च कदा ग्रहणं करोति ?, यदा तयोः कल्पिको भवति, एतदुकं भवति-यद्यसौं वस्त्रैषणायां पात्रैषणायां च गीतार्थस्ततो मल्लक रूतं च। मार्गयित्वा गच्छतीति ।। दा गीयत्थपरिग्गाहिअ अयाणओ रूवमल्लए घेर्नु । छारंच तत्थ वच्च गहिए तसपाणरक्खट्टा ॥ ३८२॥ । | अथासौ मल्लकस्तयोर्मागणे न कल्पिकस्ततो गीतार्थपरिगृहीते-स्वीकृते मल्लकरुती गृहीत्वा क्षारं च-भूति गृहीत्वा तत्र हमलके ब्रजति, गृहीते लेपे सति चीरमुपरि दत्त्वा लेपस्य ततो रूतं तत उपरि भूतिं ददाति, किमर्थं ?, सप्राणरक्षार्थमिति ।। इदानीं यदुक्तमासीच्बोदकेन यदुत सागारिकगन्यां लेपग्रहणं न कार्य यतोऽसौ शय्यातरपिण्डो वर्तत इति, तत्प्रतिषेधनायाह-18 A वचंतेण य दि8 सागारिदुचक्कगं तु अन्भासे । तत्थेव होइ गहणं न होइ सो सागरिअपिंडो ॥ ३८३॥ 3 बजता साधुना लेपमहणार्धं यदि दृष्टं सागारिकसंबन्धि द्विचक्र-गन्त्रिका अभ्यासे-समीपे ततस्तत्रैव ग्रहणं कर्तव्यः हीन भवत्यसौ सागारिकपिण्डः-शय्यातरपिण्डोऽसौ न भवति । इदानीमसौ गत्वा किं कृत्वा लेपं गृह्णातीस्थत आहII गंत सुचकमूलं अणुन्नवत्ता पहंति साहीणं । एत्थ य पहत्ति भणिए कोई गच्छे निवसमीवे ॥ ३८४ ॥ गत्वा 'द्विचक्रमूलं' गनीसमीपं, यदि तत्प्रभुः 'स्वाधीनः सन्निहितो भवति ततस्तमनुज्ञाप्य गृह्यते, अथ तत्र गरबा आसन्नः प्रभुनोस्ति ततश्चासी साधुः पृच्छति-कोऽत्र प्रभुः इति, पुनश्चैवं पृष्टे सति कश्चित्पुरुष एक याद्, यदुत 'एक्थ SANSAR दीप अनुक्रम [६११] SAREaatanki A sarary on ~282~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy